Book Title: Vallabh Bharti Part 01
Author(s): Vinaysagar
Publisher: Khartargacchiya Shree Jinrangsuriji Upashray

View full book text
Previous | Next

Page 237
________________ १८] ३७. जयसाग रोपाध्याय - [सं० १५०३] श्रीवीरशासनाम्भोधिसमुल्लासनशीतगोः । नवाङ्गीवृत्तिवेधसः ॥ सूरेरभयदेवस्य पट्टालङ्कारसारश्रीः सूरि : श्री जिनवल्लभः ।। पृथ्वीचन्द्रचरित्र प्रशस्ति प० २-३ ३८. महेश्वर कवि - [सं० १५०४ ] एतत्कुले श्री जिनवल्लभाख्यो गुरुः - काव्यमनोहर सर्ग ७, प० ३५ क्व जिनवल्लभसूरि सरस्वती, क्व च शिशोर्मम वाग्विभवोदयः । - सङ्घपट्टक- टीका- मंगलाचरण प० १ ३६. लक्ष्मीसेन - [सं० १५१३] ४०. साधुसोमोपाध्याय - [सं० १५१६] जिनवल्लभसूरीन्द्रसूक्तिमौक्तिकपंक्तयः । दशतार्थः सुदृष्टीनां सुखग्राह्या भवन्त्विति ||६|| - चरित्र पञ्चकवृत्ति प्रशस्तिः ४१. कमल संयमोपाध्याय - [सं० १५४४ ] विचारववाङमयवारधाता, गुरुगंरीयान् जिनवल्लभोऽभूत् । सूत्रोक्तमार्गाचरगोपदेश- प्रावीण्यपात्रं न हि यादृशोऽन्यः || ४ || - उत्तराध्ययन सूत्र 'सर्वार्थसिद्धि' टीका-प्रशस्तिः ४२. पद्ममन्दिर गरिण - [सं० १५५३ ] प्राप्तोपसम्पद्विभवस्तदन्ते, द्विघाऽपि सूरिजिनवल्लभोऽभूत् । जग्रन्थ यो ग्रन्थमनर्थसार्थ - प्रमाथिनं तीव्रक्रियाकठोर : ||७|| -- ऋषि मण्डल - वृत्ति प्रशस्ति: ४३. युगप्रधान जिनचन्द्रसूरि - [सं० १६१७] तत्पट्टपद्मवनबोधनराजहंसा:, विश्वातिशायिचररणामलशीलहंसाः । चारित्रचारुमनसो विहितोपकाराः, सप्रातिहार्य - जिनवल्लभ-नामधाराः ||६|| चामुण्डाप्रतिबोधका निजगुणैः श्रीचित्रकूटे स्फुटं, मूलोन्मूलित कुग्रहोग्रफलिना : सत्याधुमार्गादराः । मिथ्यात्वान्घतमोनिरासरवयः प्रख्यातसत्कीर्त्तयः पूज्य श्री जिन वल्लभाख्यगुरवस्ते सङ्घभद्रङ्कराः ||७| - पौषधविधिप्रकरण- टीका-प्रशस्तिः [ वल्लभ-भारती


Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244