Book Title: Vallabh Bharti Part 01
Author(s): Vinaysagar
Publisher: Khartargacchiya Shree Jinrangsuriji Upashray

View full book text
Previous | Next

Page 220
________________ परिशिष्ट : १. जिनवल्लभसूरि : 1 युगप्रधान जिनदत्तसूरि रचित जिनवल्लभ सूरि-गुणवर्णन सूरिपयं दिन्नमसोगचन्दसूरीहि चत्तभूरिहि । तेसि पयं मह पहुणो दिन्न जिरणवल्लहस्स पुणो ||६४ || गिरिमुवग जिग-जुगपवरागमेसु कालवसा । सूरम्मि व दिट्ठिहरेण विलसियं मोहसंतमसा ।। ८५ । संसारचारगाग्रो निव्विन्नेहि पि भव्वजीहि । इच्छंतेहि वि मुक्खं दीसइ मुक्खारिहो न हो ॥ ८६ ॥ | फुरियं नक्खत्तेहि महागहेहि तत्र समुल्लसियं । बुड्ढी रयरिणयरेणावि पाविया पत्तपसरेण ॥। ८७|| पासत्यको सियकुलं पडीहोउ हंतुमारद्ध । are का य विधाए भावि भयं जं न तं गणइ ||८८ || जग्गति जरणा थोवा सपरेसि निव्वुई समिच्छता । "परमत्थरक्खरणत्थं सद्द सद्दस्स मेलंता 115811 नारणा सत्थारिण धरंति ते उ जेहिं वियारिकरण परं । मुसरणत्थमागयं परिहरंति निज्जीवमिह काउ ॥१०॥ श्रविरणासियजीवं धरंति धम्मं सुवंसनिप्फन्नं । भयनिवारणं पत्तनिव्वाणं ॥११॥ सपरे रक्खंति सुगुरुफरयजुया । वियारभीओ न ते मुसई ॥६२॥ मुक्खस्स कारणं धरियकिवारणा केई पासत्यचोर विसरो मग्गुम्मग्गा नज्जंति नेय विरलो जणो त्थि मग्गन्तु । थोवा तदुत्तमग्गे लग्गंति न वीससंति घरणा ॥ ६३ ॥ अन्न अन्नत्थीहिं सम्मं सिवपमपिच्छिरेहि पि । 1 सुत्ते ।।५।। सत्था सिवत्थिरणो चालिया वि पडिया भवारण्ये ||१४|| परमत्थसत्थ रहिए भव्वसत्थेसु मोहनिद्दाए सज्ज पोढा सत्य चोहि श्रसमंजसमेयारिसमवलोइय जेरण जायकरुरणेण एसा जिरणारणमारणा सुमरिया सायरं तइया सुहसीलतेगगहिए भवपल्लितेण जगडियमरणाहे । जो कुरण कु वि यत्तं सो वण्णं कुणई संघस्स ||७|| 118811 ,

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244