Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 3
________________ प्रा.... स्ता.... वि... कम् हो ! सुरभारतीप्रीतिमन्तः ! शेमुषीशेखरा ! उपस्कृतोऽयं ग्रन्थः सतां करकजयोरुपदीक्रियते । सर्वेषां ग्रन्थकाराणां गूढाभिप्रायः प्रायो वैराग्योत्पादकतया लोकोपकारकरणमेव, गणभृद्भिरपि चत्वारोऽनुयोगा विवर्णितास्तेषु चरणकरणानुयोगोत्पादायैव शिष्टास्त्रयोऽपि व्याख्यानप्रकाराः प्रथिताः, वैराग्याभावे क्रियमाणा क्रिया भस्मच्छषाग्नौ हुतिरिव विफला भवतीति सर्वेषां राजान्तविदां विदितप्राय एव, सम्यक्त्वस्यास्तिता वैराग्यपारावारावगाहनेप्सुमतां भव्यानामेवेति । वैराग्यवासितान्तःकरणचरणवद्भिः शुद्धोपयोग एव पिता, धृतिरेव जननी, शीलमेव सहोदरः, शमतेव सहचारिणी, शुभक्रियैव ज्ञातिरिति मन्यन्ते । अत एव जगति वैराग्यमेव सर्वभावशिखारिषु शिखरायते तदिदं वैराग्यमनन्तकालतः नवनवयोनौ बम्भ्रम्यमाणानां त्रिविधतापपरितप्तानां चेतस्विनां प्रतिदिनं संसृतेरसारतां विभावयत् विज्ञापयति च त्वं भवाटव्यामटननेकशः विचित्राभिः व्यथाभिः व्यथितः सांप्रतं जागृहि मोहमोहिनीं त्यक्त्वा त्रिकालवद्भिः तीर्थकरैरुक्तं शाश्वतानन्दधामसोपानमिच परमं साधनं चारित्रं प्रपद्यस्य यतः पञ्चमज्ञानप्राप्त्यनन्तरमेव सदेवमनुजसंसदि चतुर्विंशतितीर्थपैः संसारनिस्सारता प्रकाशिता । यद्यपि वैराग्यभावोद्बोधकाः बहवो ग्रन्था अस्तितां विभ्रति तथापि समुच्चयात्मकतयाऽस्य प्रणयनं मन्दमतिमतां प्राणिनां सौकर्येण वैराग्यभाव संपादनायैव । अस्य प्रवन्धस्य विधातारः पञ्चालदेशोद्धारकाणां कुमार्गपतितदुण्डकसहस्राणां प्रबोधिदातॄणां जगद्विशदकीर्तीनां भव्यमूर्तीनां संविग्नपक्षाद्याचार्याणां श्रीमद्विजयानन्दसूरीश्वराणां पट्टपूर्वाचलप्रद्योतनानामनेकनृपतिप्रबोधकानां नैष्ठिकब्रह्मचर्य व्रत पालकानां निःस्पृहचूडामणीना मिलादुर्गस्थशान्तिनाथविहारोद्धारकारकाणां श्रीमद्विजयकमलसूरीश्वर राणामन्तेवासिपट्टप्रद्योतका दुर्मंददृष्यद्वादि

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 56