________________
॥ ७ ॥
देशोत्कर्षश्च कियदुद्विषजयन श्रीकृष्णमहाराजादीनामिव ॥ २ ॥ श्रियो मणिसुवर्णाद्या राज्यादिकाश्च, नवनिध्यवधयोऽत्र इंद्राऽहमिंप्रत्वायाः ॥ ३ ॥ परत्र तीर्थकृत्पदसंबंधिन्योऽष्टमहाप्रातिहार्यादयश्च ॥ ४ ॥ जयेन युक्ता वा श्रियः प्राग्वर्णितस्वरूपाः जयश्रियः ॥ ५ ॥
तिनसुखानि च श्रीशासनादीनामित्र, उपलचणाघांगऽतिगानि चः ॥६॥ ततः पदद्वयस्य पदत्रयस्य द्वंघे, तानि ददातीति जयश्रीांत्रित सुखद:, तस्मिन् ॥ १ ॥
देशी उत्कं श्री कृष्ण महाराज आदिकांनी पेठे केटलाक शत्रुओने जीतवाय याय द्वे ॥ ५ ॥ लक्ष्मी मां मणिव आदिक, राज्यत्र्यादिक, तया डेक नवनिधि पर्यंत इंद्र पण आदिक जाणवी ॥ ३ ॥
मित्र
नया परलोकमां तीर्थकरनी पदवी संबंधित महापातकिनी लक्ष्मी जाली ॥ ४ ॥ अथवा जयब करीने युक्त श्रेत्री जे बक्ष्मी, के जेनुं स्वरूप पूर्व वर्णायां
तेज
कद्देवाय || ५ ||
वली वांचित सुख शानिद्रादिकांनी पत्रे जागवां, तथा उपन्नकणी वापर अधिक सुखी
जावां ।। ६ ।।
पक्षी बन्ने पदानों अथवा पदानो ६ समास करो. तेओने एटले जप, मतिमुखाने देनारो जे धर्म, तेने विषे तमो (उद्यमकरो ) | 9 |
श्री उपदेशरत्नाकर.