Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३३२ ॥
तत्त्वौघानुगतश्रव्य व्यक्तव्यंजनधातुकम् । व्यक्तस्वरं व्यक्तरागं राजा वीणामवादयत् ।। ४०६ ।। व्यक्तांगहारकरणं सर्वांगाभिनयोज्ज्वलम् । ननर्त देव्यपि प्रीता लास्यं तांडवपूर्वकम् ॥ ४०७ ।। राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यन्तं तत्कबन्धं तु ददर्शाजिकबन्धवत् ॥ ४०८ ॥ अरिष्टदर्शनेन द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवागलत् कम्बिका करात् ।। ४०९ । अकांडतांडवच्छेदकुपिता राज्ञ्यथावदत् । तालच्युताऽस्मि किमहं वादनाद्विरतोऽसि यत् ।। ४१० ।। इत्थं पुनः पुनः पृष्टः कम्बिकापातकारणम् । तत्तथाऽऽख्यन्महीपालो बलीयान् स्त्रीग्रहः खलु ॥ ४११ ॥ राज्ञ्यूचे दुर्निमित्तेनामुनाऽल्पायुरहं प्रिय ! । आजन्माद्धर्मवत्या मृत्युरप्यस्तु नास्ति भी ॥ ४१२ ।। प्रत्युताऽऽनन्दहेतुर्मे दुर्निमित्तस्य दर्शनम् । तज्ज्ञापनाय भवति यत्सर्वविरतौ मम ॥ ४१३ ॥ इत्युक्त्वाऽन्तपुरं राज्ञी ययावविकृताशया । अर्हद्धर्माविद्धकर्णो राजा तु व्यमनायत ।। ४१४ ॥ अन्यदा च कृतस्नानशौचा देवी प्रभावती । देवार्चावसरेऽर्हाणि दास्या वासांस्यनाययत् ।। ४१५ ॥ भाव्यनिष्टवशात्तानि राज्ञी रक्तान्युदैक्षत । समयेऽस्मिन्ननर्हाणि ह्यमूनीति चुकोप च । ४१६ ।। कोपात्प्रभावती दासीमादर्शेन जघान ताम् । तावताऽपि विपेदे सा मृत्योर्हि विषमा गतिः ॥ ४१७ ।। तत्कालमुज्ज्वलान्येव वसनानि प्रभावती । ददर्शाचिन्तयच्चैवं धिङ्मया खण्डितं व्रतम् ॥ ४१८ ॥
१ तानौधा ।
दशमं पर्व एकादश: सर्गः
श्रीमहावीरजिनचरितम् ।
उदायन
नृपतिचरित्रम् ।
।।३३२ ॥

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458