Book Title: Terapanthi Hitshiksha
Author(s): Vidyavijay
Publisher: Abhaychand Bhagwan Gandhi
View full book text
________________
१४२ कि-' नहीं मारना' और ' अनुकंपा-'- ये दोनों एक ही अर्थके सूचक होते तो, प्राणातिपात विरमण ( जीवको मारनेसे हटना ) से अकर्कश वेदनीयकर्म और प्राणकी अनुकंपासे शातावेदनीयकर्म, ऐसे भिन्न २ कर्म भगवान् नहीं दिखलाते । देखिये इस पाठकोः
" अस्थि णं भंते ! जीवाणं ककसवेयणिज्जा कम्मा कजंति ? हंता अस्थि । कहण्णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कति ? गोयमा ! पाणाइवाएर्ण जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेयणिज्जा कम्मा कजंति । अस्थि णं भैते ! नेरइयाणं ककसवेयणिज्जा कम्मा कज्जति ? गोयमा ! एवं जाव वेमाणियाणं ॥ अत्थि णं भंते ! जीवाणं अककसवेयणिज्जा कम्मा कज्जंति ? हंता अस्थि । कहणं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाइवायवेरमणेणं, जाव परिग्गहवेरमणेणं, कोह विवगेणं, जाव मिच्छादंसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेयाणिज्जा कम्मा कज्जंति । अत्थि णं भंते ! नेरइयाणं अक्ककसवेयणिज्ना कम्मा कज्जति? णो इणहे समठे, एवं जाव वेमाणियाणं, ण वरं मणुस्साणं जं जीवाणं ॥ अत्थि णं भंते ! जीवाणं सायावेयणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवा सायावेयणिज्जा कम्मा कज्जति ? गोयमा ! पाणाणुकंपयाए, भूयाणुकंपयाए, जीवाणु कंपयाए, सत्ताणुकंपयाए, बहूणं पाणाणं जावसत्ताणं अदुक्खणयाए, असोयणयाए,अजूरणयाए, अतिप्पणयाए, अपिट्टणयाए, अपरियावणयाए, एवं खलु गोयमा ! जीवाणं सायावेयणिज्जा कम्मा कज्नंति, एवं नेरइयाण वि, जाव वेमाणियाणं ॥ अस्थि णं भंते ! जीवाणं असायावेयणिज्जा कम्मा कति ?

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184