Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
PROPERATRamsamverpardenomenagarRMATIMAmmomeoparmananeamrrammUSAImwwwTOMARom
२७६ ।
सटीकताकिरक्षायाम् न तु लिङसहकारिमात्रत्वेनोपयुक्तानामपि । तथा चाविषयवृत्तित्वं कृता तु न तावत्कारणापेक्षैव दोषः । নবদ্বাৰাবাল ১লাফলশ্রানু। নিমিयानवस्थायां हि दोषः तस्य सिद्धविषयायामपि सजारणादविषयवृत्तित्वम् । तदुक्तम् प्रदीपापादाने प्रसজলিলুমিনু মন্ত্রি লিখিনি। বিশ্বনঞ্জি। त्यपि काचित्यससमास्तीति केचित् । यथा इह भूনল ঘন্টা লাশী ঘন্টা ল নিন নি নল घटप्राप्तिप्रसङः इति । तदसत् प्राप्तिसमायामेवान्तभीवादस्यां तत्र हि प्रतिषिध्यमपि चातव्यं तस्य चापकं चक्षरादि करणं भूतलायधिकरणं च अप्राप्य নিজ খানিক্সজানু মান অত্র জানলীনীনি वक्तव्यम् । प्राप्तिनिवृत्तिलक्षणत्वात् प्रतिषेधस्य प्राप्ता च सत्त्वोनाविशेषात् प्रतिषेधायोग इति ॥ १६ ॥ तथा चेति । ज्ञानानपेक्षेषु ज्ञेयत्वापादानाविषयवृत्तित्वमित्यर्थः । ज्ञापकस्य कारणसापेक्षस्य च प्रदीपस्योपादाने कारणपरम्परापेक्षारूपानवस्थाप्रसङ्गविनिवृत्तिवदित्यनापि तथाविधानवस्था दोषाय न भवतीति । प्रसङ्गसमाया: प्रकारान्तरमाशा निराकरोति । विपरीतप्रसनिकेति । प्राप्तिसमायामयान्तावमुपपादयति । इहेति । इह भूतले घटो नास्तीत्यज्ञातस्येति वक्तव्यम् तज्ज्ञापकं चक्षुरादि करणं भूतलायधिकरणं च अधिकरणस्य घटस्य ज्ञानयोगात् ताभ्यामप्राप्तस्य ज्ञेयत्वायोगात् प्राप्तत्वे भूतलेघटसभावप्रसङ्गात् प्रतिषेधाभाव इति प्राप्तिद्वारायामप्रसङ्ग इति तत्रान्तभाव इत्यर्थः ॥ १६ ॥
३७४

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437