Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
निग्रहस्थाननिरूपणम् ।
३४७ रुक्तं चेति । तत्रादा यथा अनित्यः शब्दोऽनित्यः शब्द इति । द्वितीयं तु पर्यायेणाभिधानं यथा अनित्यः शब्दः विनाशी ध्वनिरिति । तृतीयं तु अग्निनाणेन युक्तः पर्वतः उष्णेनाग्निना युक्त हति च । एवं वाको ऽपि जीवन् देवदत्तो गृह नास्तीत्यु का बहिरस्तीत्यादि । तदेतत् सर्वमुक्तम् । शब्दार्थ वा पुनर्वचनं पुनसन्क्तमन्यत्रानुवादादिति नादापन्नस्य स्वशब्देन पुन
ললিন আ লিলক্ষ্মঘালয় ভুল লিয়াनं नान्यति विश्वरूपादयः । शब्दपुनरुक्तस्य भेदेन निदेशाऽप्यर्थभेदे ऽप्युक्तशब्दो न पुनर्वक्तव्य इति नियमकथायां शब्दमात्रपुनरुक्तिरपि निग्रहस्थानमिति सूचयितुमिति विश्वरूपजयन्ताविति ॥ १२ ॥ ज्ञातार्थं प्रानिकैवाक्यं त्रिरुक्तं नानुभाषते। योनुदाव्य स्वमज्ञानं तस्यैवाननुभाषणम् ॥ १३ ॥
प्राश्निकैीतार्थमितिवचनात् प्रतिवादिजानमविवक्षितमिति दर्शयति । त्रिरक्तमित्यच्चारणयोग्यतामात्रप्रदर्शनपरम् न न्यनाधिकसंख्याव्यवच्छेदपरमुक्तं वादिनेति शेषः । तदनुपादानं तु मन्दस्य पुनर्वचनमिति सूत्रकारस्य तात्पर्यमाह । शब्दपुनरुक्तस्येति ॥ १२॥
उच्चारणयोग्यतामात्रं समायामशक्तस्यासत्येवं दूषणादिव्यतिरिक्तत्वमात्रम् (?)। न न्यूनाधिकेति। प्रथमत एव परिषत्प्रतिपत्तिसिद्धरविज्ञातार्थवन त्रिरिति नियम इत्यर्थः । तदनुपादानं मूलपद्यकारेण वादिनेत्यनुक्तिः। अन्यथा १ -----Ne. 8, Vol. XXTV......August, 1902.
Dome
४९०

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437