Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
vouraruwaRUMARRIAstreeOREREDNDRAWomammeena
RANDAININNERScanawa
newroane
HETAmawINATHom
e
wrowNROMATIVasanmomIMIRimmunisma
निग्रह स्थाननिरूपणम् । स्वसिद्धान्ते परेणापादितं दोषमनुद्धत्य परस्यानिष्टबुझा इष्टप्रसञ्जनं मतानुशेत्यर्थः । तथा च सूत्रम् । स्वपक्षदाषाभ्युपगमात् परपक्षदोष प्रसङ्गो मतानुज्ञेति । यथा केनचिदात्मनश्चोरत्वमभ्युपगम्य पुरुषत्वाचोरस्त्वमसीत्युक्त तत एव हेतास्त्वमपि चार इति प्रसञ्जनम् । न ह्यनेनात्मनश्चरित्वं परिहतम् । न हो. कमिन्धानमग्निसम्बद्धं दग्धमित्यन्यन्न दाते । न चायं प्रसङ्गः इष्टापादनत्वात् । तथा अनित्यः शब्दः कायत्वादियुक्त तत एव हेतार्यटोऽप्यनित्यः स्यादित्यादीन्यप्युदाहरणानि । अनानिष्टमेव परस्य अयादिति रहस्यम् । भूषणकारः पुनरेवं व्याख्यातवान् । यस्तु स्वपक्षे दोषमनुद्धत्य केवलं परपक्षे दोषं प्रसञ्जयति स तु परापादितदोषाभ्युपगमात् परमनुजानातीति मतानुज्ञया निगृहात इति । अत्र स्वदोषपरिहाररणव परस्य दोषं प्रसज्जयेदिति सझेप इति ॥ १७ ॥ । अनि प्रतिवादिनाभिमतं स्वपक्षे परोक्तदोषमनु
द्धृत्येति शेषः । अनेन त्वमपि चार इति वचनेन न हि दृष्यत इति सम्बन्धः । न चायं प्रसङ्गः त्वमपि चार इति वचनं प्रस्तुतानुमानस्यानिप्रसङ्गाख्यप्रतिकूलतको न भवतीति परस्य स्वचारत्वस्येकृत्वादित्यर्थः । आदिशब्दादीश्वरो न कर्ताआत्मत्वाजीववदित्युक्त तहि तत एव जीवो. प्यसर्वज्ञः स्यात् । क्षित्यादिकं नेश्वरकर्तृकं कार्यत्वाद् घटवदित्युक्त तर्हि तत एव घटः सावयवी स्यादित्यादिकं
५०३

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437