Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
३५०
साताकिकरक्षायाम
manelewanemanemamaguaranamamanna
सटीकतार्किकरक्षायाम अनुपयुक्ताभिधाननार्थान्तरत्वप्रसङ्गात् । प्राढिप्रकटनाय सर्वानुभाषणनियमे तदकरणमेव निग्रहहेतुर्भवति । न च तेनैव वादिवाक्येनानुभाषणीयमिति नियमः । वाक्यान्तरेणानुभाषणे ऽपि तत्प्रयोजनसिद्धेः तत्प्रसिद्धपदैरेवानुवादनानुभाषणमित्यननुभाषणाभासं दर्शयदिराचार्यैरव वादिप्रसिद्धपदैरप्यनुমাক্কীনা মিলান অৰিা ৰিभिहितस्याप्रत्युच्चारणमननुभाषणमिति सूत्रं सुगममेवेति ॥ १३ ॥ ज्ञाते ऽपि वादिवाक्याथै प्रानिस्तत्र चेत् परः। स्वाज्ञानमुद्भावयति तदाज्ञानेन निग्रहः ॥१४॥
वादिना त्रिरक्त प्राधिकैातार्थ सत्यपि वादिवाको प्रतिवादी स्वाज्ञानमाविष्करोति न जायते मयति तदा तस्याज्ञानं नाम निग्रहस्थानं भवति । अन्नानानाविष्करणे त्वननुभाषणमेव निश्चितत्वादुडाव्यम् । अजातं चाजानमिति सूत्र चकारः परिषद्विज्ञानं वादित्रिरभिधानं च समुच्चिनोति। अविज्ञातं वादिवाक्यं येन तस्याज्ञानमिति । अथवा भावे तोत्पत्तिरङ्गीकार्या यस्य वादिवाक्याथै अचानं तस्याज्ञानमित्यर्थः ॥ १४ ॥ पूर्वेण सम्बन्धः । तत्प्रसिद्ध पदैः वादिवाक्यव्यतिरिक्तपदैः।अननुभाषणाभासं निरनुयोज्यानुयोगविशेषम्॥१३॥
वादिवाक्यमर्थप्रतिपत्तये विशेषः । भावे तात्पत्तिविशेष्यवाचकस्य शब्दस्य विशेषण धर्मपरत्वम् ॥ १४ ॥

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437