Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
mouncemeena
masmeremonearSAINS
antanslatuanimaINIONAR
I
ER
emaNaIANRAILORADABAIPneumngarava
३०२
सटीकतार्किकरक्षायाम वास्था उत्तरत्रातत्स्वभावानां घटादीनामनित्यता न स्यात् । तेषां चानित्यत्वस्वभावत्वे द्रव्यत्वव्याघात इत्यादिः सरूपेण प्रवृत्तिः । विरूपेण तु नित्यः शब्द इति प्रतिज्ञायां नित्यत्वयोगानित्यः । तच्च धर्मिणेभिन्नमभिन्नं वा भिन्नं चेत् भिन्नत्वयोगात् तदपि भिन्नत्वान्तरयोगादित्यनवस्थापातः। नित्यत्वधर्मस्य धर्मिব্য: মুন্নালিল্লন অলিভিশন ঘানি तत्र धर्ममात्रस्थितावाश्रयासिद्धिः । धर्मिमात्रस्थिता साध्याभावेन कालातीतग्रसङ्गः । तथा अनित्यः शब्द इत्युक्ते अनित्यत्वं कार्यमकार्य वा । कार्यमपि शब्देन सहोत्परते ततः पूर्व पश्चाद्वा । न प्रथमः कल्पः धर्मिणः समवायिकारणत्वेन पूर्व भावावश्यम्भावात् । अत एव न द्वितीयः न च तृतीयः अनित्यत्वधर्मात्पत्तेः स्थानमाह । किदमिति । अतत्स्वभावानां स्वभावतो नित्यानित्यत्वधर्मविलक्षणानां द्रव्यत्वव्याघातः अनित्यत्वं नाम नित्यत्वाभावः ततस्तत्स्वभावानां भावरूपद्रव्यत्वं व्याहतमित्यर्थः । सरूपेण वृत्तिः अनित्यत्वादिसाध्यधर्मसजातीयपरम्परया प्रत्यवस्थानप्रकार एवमुक्त इत्यर्थः । विरूपेण साध्यधर्मविजातीयभिन्नत्वादिपरम्परया प्रत्यवस्थानरीतिः वक्ष्यत इति शेषः । भिन्नत्वयोगात् भेद्धर्मसंसर्गाद् भिन्नः स्यात् । तद्पीति । तदपि भिन्नत्वं स्वधर्मेणानित्यात् भिन्नाश्च तस्यैतद्योगात् भिन्नत्वान्तरेण भिन्नं भवेदेवं तदप्यनवस्थापात इत्यर्थः । धर्ममानस्थिता धर्मपरिशेषे । अत एवेति । धर्मिणः पूर्वसि
-
BE

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437