Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 386
________________ MIMARATowapwonouraniwearAHARimity H A MITRENDRIDINEPAINOMANTIRelamvaramananesan ANIMAntiemameemerpdatcomERRIA জানান । नैकान्तिकत्वमुच्यते । तस्य व्यञ्जकत्वमसिद्धम् । तत्लाधकस्य प्रयत्नानन्तरोपलब्धरिति हेताघटादिकायলক্ষালিহ্মাঝিনি কাল। মা লক্ষানিজানি মানঘনালাবি জানালালি না। ল আ লালন: জনিথ ল হুদা अप्रतिषेधकत्वादिति वाचलप्रयोगादिति । यता दोषवत्त्वमात्रेण साम्यमुवा यं कजिद्दोषमाह। अन्न प्रथमतृतीययोर्मतानुशा स्वदोषानुद्धरणेन परदोषापादनात्। द्वितीये तु निरनुयोज्यानुयोग इति । किमমূত্রালয় জান। আশা মলিক্সিজান্যান্য। alonutatamannewIDunia Baun नापीति। एतदेवेपपादयति । प्रयत्नस्यति । शब्दनित्यत्ववादिना तस्य प्रयत्नव्यङ्गयत्वमङ्गीकृत्य मूलेोदकादावनैकान्तिकत्वमुक्तम् । तस्य शब्दस्य प्रयत्नव्यङ्गयत्वमसिद्धम् । तत्साधकत्वं च शब्द प्रयत्नव्यङ्ग्यः प्रयत्नानन्तरोपलब्धत्वात मूलोदकादिवदिति। अयमपि हेतुःप्रयत्नजन्यैर्घटादिभिः अनैकान्तिकत्वादसाधकः ततः प्रयत्नव्यङ्गयत्वासिद्धिः शब्दस्य तदवस्थैवेति कार्यसम इत्याह इत्यर्थः । अथ सूत्रगतप्रतिषेधशब्दयोरथान्तरमाह अभिधावृत्तिवपरीत्यात् प्रतिषेधहेतोरनैकान्तिकत्वम् न तु पूर्ववयभिचारादित्याह । न बथमिति । अथ दोषशब्दस्य सम्मुखदोषमात्रवाचकत्वमित्याह । यति । अनिशापादनाजातिवादिनः स्वसाधनस्य साम्यत्वमनभिमतं तस्यैव वादिनोप्यनभिधानोप्यभिधावादिवदित्यर्थः। द्वितीये छलप्रयोग इति षट्पक्षाः POSITEmasuremteamRRIORATImammomema aomaamanaimainstauranelementertoryenarsomTHOHITHINES

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437