Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
सटीकतार्किकरक्षायाम्
३२२
इति । तृतीयस्तु तस्मिन्नेव दृष्टान्ते तथैव प्रत्युक्त घटरूपं तर्हि भविष्यतीति । यथा च साधर्म्यदृष्टान्तत्वेन प्रत्युक्ते माभूदयं वैधर्म्यदृष्टान्तोऽस्त्विति । चतुर्थस्तु यत्कार्यं तद्बुद्धिमत्कर्तृपूर्वकं यथा घट इत्युदाहृते पूर्ववद्विशेषण वैयर्थ्यातौ तत्परित्यागः । पञ्चमस्तु यत्प्रयत्नकार्यं तदनित्यं यथा घट इत्युत प्रयत्नविशेषणस्य वैयर्थ्याको त्यागः । षष्ठस्तु यथा स्थूलपदानर्थक्येोद्भावने तस्य त्यागः ॥
दूषणहानिस्तु स्वरूपता विशेषणतश्च द्विधा तत्रादयो यथा । श्रनित्यः शब्दः कृतकत्वादित्युक्ते अनैकान्तिकत्वाद्वावने निरनुयेोज्यानुयोगत्वेन दूषिते स्वरूपासिद्धिस्तर्हति । द्वितीयस्तु स्वरूपासिद्विपरिहारे व्याप्यत्वासिद्विस्त हति ॥
ननु यद्दर्शनेनायमुक्तं त्यजति स एव दोषो
शब्दानामित्यर्थः पूर्ववत् । यथा च साधर्म्येति । श्रयणुकपान्यान्तत्वाभावे यदनित्यं न भवति तत्प्रत्यक्षमपि न भवति यथा द्व्यणुकरूपमिति । अयमेव व्यतिरेकदृष्टान्तः । या एवमपि दृष्टान्ते दूषिते तर्हि व्यतिरेकेणापि परमारूपवदित्यर्थः ।
निरनुयेोज्यानुयोगत्वेन अविद्यमानदोषोद्भावनत्वेन । स्वरूपासिद्धिपरिहारे ऽनभिव्यञ्जकप्रयत्नानन्तरभावि त्वेन हेतुना शब्दस्य कृतकत्व हेत्वसिद्धपरिहारे ऽभिहिते सतीत्यर्थः ॥
१०४

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437