Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 413
________________ ३४० सटीकताकिकरक्षायाम धाय संक्षेपता विस्तरतावा हेत्वाभासा उद्धरणीयाः। प्रतिवादिनाप्यनुभाषणपुरःसरं वादिसाधनं दूषयित्वा ব্দ হিন্দু নন মালার ঋন वितण्डायां तु दूधणमात्र एव पर्यवसातव्यमिति । तत्र ত্ব হলখি অসুজ্জাম্বাকি লিলুনঃ कथारम्भविपर्यासः । आभासाद्धारानन्तरं साधनं प्रयुअानस्य वादाविपर्यासः । प्रतिवादी तु यदि स्वपक्षसाधनानन्तरं परपक्षमुपालभते तदा वादविपर्यासः । अवयवविपर्यासस्तु कृतकत्वाच्छब्दोऽनित्य इति । अनित्यः शब्द इत्यवयवांशविपर्यासः । एवं वादजल्पयाः पञ्चविधा विपर्यासः । इतरत्र चतुर्विधा इत्यर्थः । सभ्योपक्षिप्ते स्वमेनं प्रत्यमुमर्थ साधयत्विति सभ्यरुपस्थापिते ऽर्थे न तु स्वाभिमत इत्यर्थः । प्रतिवादिना वा सभ्यैरुपस्थापिते ऽप्यस्मिन् साध्यो किं प्रमाणमिति प्रतिवादिनापि पृष्टे ऽर्थे । यहा वादकथायां त्वदीये साध्ये किं प्रमाणमिति प्रतिवादिनापि पृष्टे ऽर्थे । अनुभाघणपुरःसरं वाद्युक्तं सकलं स्वदूष्यमानं वानुभाष्येत्यर्थः । अभिधेयं वक्तव्यम् । दूषणमात्र एवेति । वितण्डायां प्रतिवादिनः स्वपक्षासद्भावे ऽपि तस्य साधनाभावाचादिसाधनदूषणमेव कर्तव्यमित्यर्थः । व्यवहारादिकमिति । व्यवहारोऽन्न संस्कृताद्यन्यतममेवावाभ्यां व्यवहर्तव्यमिति निश्चयः । आदिशब्देन सभ्यानुविधेयवरणादिक गृह्यते । अनित्यः शब्द इत्यवयवांशविपासः स च

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437