Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 389
________________ MAHARIYAnnuTRIMURARAuTOmanwaalamNANGIDramananmmmmmmcominemmeenamamyanmainamaskaamsinessmireonimoonmneer ३१६ wimwansa IONARRIEnemianimaanaamanandotamansammtammnamasomemamalenesamera . सटीकतार्किकरवायाम् दिषु कुकथात्वमनुद्भावयन्तश्चतुर्थादिपक्षमनुमन्यन्ते। प्रयतामवहितः । सभ्यास्तावत्कथायां स्वयं कर्तुत्वेनानन्चयादुत्थाप्य विवक्षाः तदुत्थापनं च प्रश्नेन चाभयारप्रतिभया वा कथाभासप्रबन्धन वा भवति । पर्यनुयोज्योपेक्षणं च सभ्यरुद्धाव्यम् । तच्च सत्साधनापक्रमायां कथायां प्रथमद्वितीययोरसम्भावितमेव । तृतीये वादिनः सम्भावितमप्यनुदाव्य प्रतिवादानुयोगमपेक्षमाणास्तूष्णीमासते । तत्र चतुर्थः पक्षः प्रव. तते। तत्र सम्भावितस्यापि वादानुयोगापेक्षयाऽनुदाबने पञ्चमः पक्षः वादिनाः स्तम्भरूपमनुविधेयप्रश्नावसरमपेक्षमाणेषु षष्ठः। प्रश्नसमयातिक्रमे पुनरननुयुक्तावपि वादिना निवार्य कुकथात्वमावेदयन्ति । সুলাবালযাতাযাালাল নাजत्व प्रसङ्गात् । प्रतिवादादिप्रश्ने त्रिपक्षादिषु पर्यत्रिपक्षादा चतुःपञ्चपक्षाणामन्यतमे । तदितिषट्पक्षीप्रदनिमिति । येन केनचिदापादिता वक्तुमिच्छा येषां तदेतदुत्थाप्यविवक्षानिमित्तवशादोषवादिन इत्यर्थः । तदुत्थापनं च विवक्षाजननं च वादिनः प्रतिवादिनोऽनुविधेयस्य वानुयोगेन पर्यनुयोज्योपेक्षणग्रहणान्निग्रहान्तराणि वादिभ्यामेव मुखत उद्धावनीयानीति दर्शयति । समयातिक्रमे प्रश्नत्रयस्थावसरे गच्छति सति कथाभासप्रबन्धे चानुवर्तमान इत्यर्थः । अन्यथा षट्पक्षानन्तरं वादिना निवार्य । प्रतिवादीति प्रतिवादिनने त्रिपक्षः

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437