Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
minutaraamanawwarwriTAMAADHiera
m
merowserna
maAO
R ANKINAammanmaduwoomaiOMHIRAWONaweluNNOIMOHINIMUNIORITAMARRITERATORamaina
जातिनिरूपणम् ।
३०४
तेरन्यस्मिन्नभिव्यक्तिलक्षणे कार्य प्रयत्न हेतुर्न भवति । कुतः सत एव शब्दस्यानुपलब्धिकारणापपत्तेहिं तथा स्यात् । न चास्यानुपलब्धिकारणं किञ्जिदদিন স্নানঘ্যাঙ্গানিনি লামঃ। মন জ্বাই: স্ন: স্মলসিদ্যহ্মঅলালনৰামলশী বিনি हेत्वसिद्धिपरिहारः सूत्राक्षरार्थः । निर्विशेषणस्य যালৰ মাৰিনি নাস্বিামঃ। কাৰি शेषणस्य न दोषमावहतीत्यविषयवृत्तित्वमुक्तमेव । दूषणस्य विषयो नानुक्त इत्यविषयवृत्तित्वं चार्थता दर्शितमिति ॥२६॥
जातेः समाङ्गानि दर्शयति । लक्ष्यं लक्षणमुत्थानं पातनावसरी फलम् । मूललित्यङ्गतासाम् । | নালি মছি মনিজানি ত্যাজিযলালিনি কানু तत्राह॥
तत्रोक्त लक्ष्यलक्षणे ॥ ३०॥ हेतुतया । आवरणादीत्यादिशब्देनायोग्यत्वमसंस्कार्यत्व च गृह्यते । न दोषमावहतीत्यविषयवृत्तित्वमिति । अत्रान्यथा स्वव्याघातप्रसङ्ग इति वाक्यमध्याहार्यम् । तात्पयतोऽस्य विषयवृत्तित्वमाह । उक्तमेवेति ॥ २९ ॥
जातेः सप्ताङ्गानीति । एवं चतुर्विशतिजातिरुक्ता इदानीं सकलजातिसाधारणानि सप्ताङ्गान्युद्दिशति मूलपद्यकार इत्यर्थः ॥ ३० ॥
GUNamompungapSNIINDunoamasummaNDATATUNRururamurauteneso
m
७५६

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437