Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 367
________________ momomooooomnanimoonmamm elopmenONIRAHMANNA Autumaramandu सटीकतार्किकरतायाम् यमनुपलब्धिसमेति । तीपलब्धिरेव मूर्द्धाभिषिक्तो विषयिधर्म इति तदेवापलक्षणमुचितम् भैवम् उपलब्धिसमसङ्करप्रसङ्गात्। केचित्तु भावात्मकेषु विषयिधকিন্তু অমূলন্সিল সালথাqিাঃ সুমাল লুবলীল ভুনি শ্যাম্বন। নামি अनादेशिकत्वात् । व्यवच्छेदकवाक्यार्थरुचीनां पूर्वीলাঞ্ছনালাজানিলেকাজা নামাनन्तभावात् । उपलब्ध लिकं साध्यामिति तदर्थीऽयं प्रयोगः । सा चोपलब्धिः स्वात्मन्यनुपलब्धिरूपेण वर्तते चेत् साप्युपलभ्या स्यात् नोपलब्धिः विषयइत्यर्थः अनुपलब्धिसमः। सकरोति। जातियस्योपलब्धिसम इत्येकनामप्रसङ्गादित्यर्थः । भावात्मकेषु अनन्तरप्रयोगेषु उपलब्धीच्छादेषादिषु अभावात्मकेष्वनन्तरप्रयोगेप्वनुपलब्ध्यनिच्छादिषु । अशिष्यमसाम्प्रदायिकमयुक्तं च। अनादेशिकत्वाद्भाष्यकारादिभिरनुक्तत्वात्। व्यवच्छेदवाक्यार्थरुचीनां नित्यसामान्यानङ्गीकारेण घटादिशब्दानां घटत्वादिसमारोपश्लिव्यक्तिवाचकत्वाभावेनायं घट इति शब्दस्यायं पटादिन भवतीति व्यावृत्तिरवार्थ इतिवदतां वोडानामित्यर्थः । पूर्वोदाहृतेति । उपलब्धिसमायां प्रयुक्तावधारणविकल्पस्य अजातित्वप्रसङ्गात् अङ्गाधिक्येनासदुरत्तरस्य छलाद्यनङ्गभूतस्य जात्यन्तरोत्तलक्षणहीनस्य भावाभावधर्मरहितस्य च जातावप्यन्तभावाभावप्रसङ्गः। अत एव जातिसामान्यलक्षणमतिव्याप्तं स्यादिति भावः। तदर्थोऽयमिति । लिङ्गपक्षदृशान्तादीनामुपलब्धिप्रयोजनो ampannamomINumpwparanumma mtamm a nanRRIVINOSAURUITMIKIMAMTATERTALENTIOnamasuwanmantramwMOUNDATIONamananews १४४

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437