Book Title: Tarkbhasha Vartikam
Author(s): Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text
________________
२३१
તર્કભાષા વાર્તિકમ્ त्रिविधोऽन्यतरकर्मजः उभयकर्मजो विभागजश्चेति । तत्र प्रथमो यथा श्येनक्रिययाँ शैलश्येनयोविभागः; द्वितीयो यथा मल्लयोविभागः । तृतीयो यथा हस्ततरुविभागात् कायतरुविभागः ।।
' (७६) (परत्वापरत्वे) परत्वापरत्वे परापरव्यवहारसाधारणकारणे । ते तु द्विविधै दिक्कृते कालकृते च । तत्र दिक्कृतयोरूत्पत्तिः कथ्यते एकस्यां दिश्यवस्थितयोः पिण्डयोरिदमस्मात् संनिकृष्टमिति वुद्धयानुगृहीतेन दिपिण्डसंयोगेनापरत्वं संनिकृष्टे जायन्ते । विप्रकृष्टबुद्धया तु परत्वं विप्रकृष्टे जन्यते । सनिकर्षस्तु पिण्डस्य द्रष्टुः शरीरापेक्षया संयुक्तसंयोगाल्पीयस्त्वम् । तद्भूयस्त्वं विप्रकर्ष इति । ___कालकृतयोस्तु परत्वापरत्वयोरुत्पत्तिः कथ्यते । अनियतदिगवस्थितयोर्युवस्थविरपिण्डयोरयमस्मादल्पतरकालसंबद्ध इत्यपेक्षावुद्धयानुगृहीतेन कालपिण्डसंयोगेनासमवायिकारणेन यूनि अपरत्वम् । अयमस्माद् वहुतरकालेन संवद्ध इति धिया स्थविरे परत्वम् । . किं कारणं । “कारणसंयोगिना हि कार्यमवश्यं संयुज्यते'' इति न्यायः। स्वेति शब्देन वस्त्ववयवः तस्य कार्य वस्तु कारणं स एवावयवः तदेवं संयोगिभिरकारणैरित्यर्थः । ..
પ્રશ્ન :- પરસ્પર કારણ અકારણ સંયોગથી પરસ્પર કાર્ય અકાર્યનો સંયોગ थाय छे. अमा ४१२॥ शुं ? ___.rant :- "अगना संयोगवा साथे ये ११५ 14 छ, भायो न्याय खोपाथी.
સ્વ શબ્દથી વસ્તુનો અવયવ તેનું કાર્ય વસ્તુ તેનું કારણ તે જ અવયવ. તેથી એ પ્રમાણે કારણ સંયોગવાળાં અકારણો થી - વીરણથી પટ (અકાર્ય) નો સંયોગ થાય છે. (તંતુ પટકાર્યના અવયવ - કારણ છે તેનો વિરણ સાથે સંયોગ છે. એટલે વરણ કારણ - તંતુ સંયોગવાળા છે. તે પટના અકારણ

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330