Book Title: Tarkbhasha Vartikam
Author(s): Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text
________________
તર્કભાષા વાર્તિકમ . (११५) अवयव निरूपणम्
अनुमानवाक्यस्यैकदेशा अवयवाः । ते च प्रतिज्ञादयः पञ्च । तथा च न्यायसूत्रम् - प्रतिज्ञाहेतूदाहरणोपनयनिगमान्यवयवाः । __तत्र साध्यधर्मविशिष्टपक्षप्रतिपादकं वचनं प्रतिज्ञा, यथा पर्वतोऽयं वह्निमानिति । ____ अवयवेति साध्यविशिष्टेति पर्वतोयमित्यादि वाक्येऽतिव्याप्तिवारणाय साध्येति वह्निपर्वतौ इत्यादि वाक्येऽतिव्याप्तिवारणाय विशिष्टेति । पर्वते वह्रिरित्यादिवाक्येऽतिव्याप्तिवारणाय धर्मीति । तथा च साध्यविशेषणकपक्षविशेष्यकप्रतीतिप्रयोजकस्य.पर्वतो वह्निमानित्यादि रूपस्यैव वाक्यस्य प्रतिज्ञात्वमितिभावः ।
અવયવેતિ - પદ્ધતિપૂર્વક અનુમાન વાક્યનું નિરૂપણ અવયવો દ્વારા થાય છે. પર્વતોડયમિત્યાદિ વાક્યમાં અતિવ્યામિના વારણ માટે સાધ્ય પદ મૂક્યું. આ અગ્નિ અને પહાડ છે. ઈત્યાદિ વાક્યમાં અતિવ્યામિનાં વારણ માટે વિશિષ્ટ પદ મૂક્યું. પર્વતમાં અગ્નિ છે. ઈત્યાદિ વાક્યમાં અતિવ્યાપ્તિના વારણ માટે ધમપદ મૂક્યું. અહીં પક્ષ પર્વત ધર્મી તરીકે નથી. એટલેકે પક્ષનું સાધ્યવિશિષ્ટ ધર્મી તરીકે નિરૂપણ કરવું તે પ્રતિજ્ઞા = સાધ્ય વિશેષણવાળી પક્ષ વિશેષ્યવાળી પ્રતીતિનું प्रयो। “पर्वत शिवाणो छ." आयुं । १५ ते प्रतिज्ञा.
। (११६) (हेतुः) तृतीयान्तं पञ्चम्यन्तं वा लिङ्गप्रतिपादकं वचनं हेतुः । यथा धूमवत्त्वेन धूमवत्त्वादिति वा ।. .. ____पञ्चम्यन्तमिति अत्र तृतीयान्तमिति न देयं अन्यथाननुगमात् । किञ्चैवं कथकसम्प्रदायविरोधापत्तेः पञ्चम्यन्तत्वेनैव कथकसम्प्रदायसत्त्वात् धूम इत्यादि शब्देऽतिव्याप्तिवारणाय पञ्चम्यन्तमिति । आनितम्बादयं पर्वतो वह्निमानित्यादि वाक्येऽतिव्याप्तिवारणाय लिङ्गमिति हेतुत्वप्रतिपादकमित्यर्थः । तेन गन्धात् पृथिवी इतरेभ्यो भिद्यते इत्यादि वाक्ये नाऽतिव्यापनं, तथा धूमवत्त्वादिति अत्र.

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330