Book Title: Tarkbhasha Vartikam
Author(s): Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text
________________
તકભાષા વાર્તિકમ્
२७४ rey, वित1 मा थाना मेहो .
(१२५) (हेत्वाभासः) उक्तानां पक्षधर्मत्वादिरूपाणां मध्ये येन केनापि रूपेण हीना अहेतवः । तेऽपि कतिपयहेतुरूपयोगाद्धेतुवदाभासमाना हेत्वाभासः । ते चासिद्धविरुद्धानैकान्तिकप्रकरणसमकालात्ययापदिष्टभेदात् पञ्चैवः । ।
अत्रोदयनेन व्याप्यस्य हेतोः पक्षधर्मतया प्रतीतिः सिद्धिस्संदभावोऽसिद्धिरित्यसिद्धिलक्षणमुक्तम् । तच्च यद्यपि विरुद्धादिष्वपि संभवतीति. सार्य प्रतीयते, तथापि यथा न साङ्कय तथोच्यते ।
यो हि यत्र साधने पुरः परिस्फुरति समर्थश्च दुष्टज्ञप्तौं स एव दुष्टज्ञप्तिकारको दूषणमिति यावत् नान्य इति । तेनैव पुरावस्फुर्तिकेन दुष्टौ ज्ञापितायां कथापर्यवसाने जाते तदुपजीविनोऽन्यस्यानुप्रयोगात् । तथा च सति यत्र विरोधो साध्यविपर्ययव्याप्त्याख्यो दुष्टज्ञप्तिकारकः स एव विरुद्धो हेत्वाभासः। . . . .....
(१२) हेत्वाभासेति उक्तानामिति । यद्यपि पुरस्तादेतदुपन्यस्तं । तथापि तत्रानुकूलविशेषनिरूपणाय पुनरारम्भः । उदयनाचार्योदीरितासिद्धलक्षणमादाय साङ्कर्यदोषशङ्कामङ्कुरयति । तच्चेत्यादिना पुरःस्फूर्तिकस्यैव विरोधादे र्दूषणत्वमवलम्ब्य समाधानं विदधाति । तथापीत्यादिना तत्र युक्तिमाह तेनैवेति एकेन कृतकत्वादितरानर्थक्यमिति न्यायेनेव दूषणेन दुष्टत्वे ज्ञापितेऽपि दूषणान्तराभिधाने सति ।
જો કે હેત્વાભાસનો ઉપન્યાસ પહેલા કરી લેવામાં આવ્યો છે. તો પણ તેમાં અનુકૂલ વિશેષણનું નિરૂપણ કરવા માટે ફરી આરંભ કરેલ છે. ન્યાયવાર્તિક તાત્પર્ય ટીકા પરિશુદ્ધિના લેખક ઉદયનાચાર્યે કહેલી અસિદ્ધિના લક્ષણને લઈ સાંકર્ય દોષની શંકા જગાડે છે.
તથ્ય :- યદ્યપિ – “વ્યાખહેતુની પક્ષધર્મતારૂપે પ્રતીતિ થવી તે સિદ્ધિ કહેવાય. તેનો અભાવ અસિદ્ધિ છે.” આ લક્ષણ છે કે વિરૂદ્ધ વગેરેમાં સંભવે

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330