Book Title: Tarkbhasha Vartikam
Author(s): Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

View full book text
Previous | Next

Page 299
________________ તર્કભાષા વાર્તિકમ २७६ · नन्वाश्रयस्य घटादेः सत्त्वात् कार्यत्वादिति हेतुर्नाश्रयासिद्धः सिद्धसाधकस्तु स्यात् सिद्धस्य घटानित्यत्वस्य साधनात् । मैवम् । न हि स्वरूपेण कश्चिदाश्रयो भवत्यनुमानस्य किं तु संदिग्धधर्मवत्त्वेन, तथा चोक्तं भाष्ये 'नानुपलब्धे न निर्णीतेऽर्थेऽपि तु संदिग्धेऽर्थे न्यायः प्रवर्तते' । न च घटेऽनित्यत्वसंदेहोऽस्ति, अनित्यत्वस्य निश्चितत्वात् । तेन यद्यपि स्वरूपेण घटो विद्यते तथाप्यनित्यत्वसंदेहांभावानासावाश्रय इत्याश्रयसिद्धत्वादहेतुः। ... QR :- मी आत्तु नो माश्रय (42) (तो) छे. तेथी “अर्थ खोपाथी" मे तु आश्रयासिद्ध नथी, तेने तो (पूर्व) सिद्ध 25 यू:क्षा घटना અનિત્યતનું સાધન હોવાથી સિદ્ધસાધક (સિદ્ધસાધ્યક) કેહવો જ યોગ્ય ગણાય. એથી આ હેતુને સિદ્ધસાધન દોષથી દુષ્ટ કહેવો ઉચિત છે. સમાધાન - એમ નથી કારણ કે કોઈપણ (પદાર્થ) સ્વરૂપથી અનુમાનનો આશ્રય નથી હોતો, પરંતુ સંદિગ્ધ ધર્મથી (આશ્રય) થાય છે. તેમજ ભાષ્યમાં પણ (વાત્સ્યાયને) કહ્યું છે. અજ્ઞાત અથવા તો નિશ્ચિત અર્થમાં ન્યાય પ્રવર્તતો નથી, પરંતુ સંદિગ્ધ અર્થમાં (પ્રવર્તે છે.) અને ઘડામાં અનિત્યત્વનો સંદેહ નથી. કારણ કે (તેનું) અનિત્યત્વ નિશ્ચિત જ છે. તેથી જો કે સ્વરૂપથી ઘડો વિદ્યમાન छ, छतों पर अनित्यत्पना संदेखनो (तमi) अमाप डोपाथी ते (अनुमाननो) આશ્રય થઈ શકે નહિ. અને તેથી જ આશ્રયાસિદ્ધ હોવાથી તે અહેતુ (= त्यामास) छे. स्वरूपासिद्धस्तु स उच्यते यो हेतुराश्रये नैवावगम्यते । यथा सामान्यमनित्यं कृतकत्वादिति । कृतकत्वे हि हेतुराश्रये सामान्ये नास्त्येव । भागासिद्धोऽपि स्वरूपासिद्ध एव । यथा पृथिव्यादयश्चत्वारः परमाणवो नित्या गन्धवत्त्वादिति । गन्धवत्त्वं हि पक्षीकृतेषु सर्वेषु नास्ति पृथिवीमात्रवृत्तित्वात् । अत एव भागे स्वरूपासिद्धः । तथा विशेषणासिद्धविशेष्यासिद्धासमर्थविशेषणासिद्धासमर्थविशेष्यासिद्धादयः स्वरूपासिद्धभेदाः। तत्र विशेषणासिद्ध यथाशब्दो नित्यो द्रव्यत्वे

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330