Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 386
________________ मु०० सु०का १९01 285 ॥९॥ ता कि अगोयरो तुम तकरो नरवरेण इय भणिए । सो भगइ देव ! एयं किमन्नहा अहमुविक्खेमि ? ॥१०॥ गयणेणं आगंतुं बहुजणउप्पाइणिजमवि वत्यु । एगागीवि हु घेत्तुं गच्छइ सो प्रति उप्पइउं ॥११॥ इय एवं पपणतम्मि तम्मि केणावि भणियमज्जेव । तं मिण्हसु इय सोउं राया परिभावए एवं ॥१२॥ दिव्या भासा एसा न अग्रहा होइ ता अहं नणं । कयउज्जमो लहिस्सं अजं चिय त महाचोरं ॥१३॥ भणइ य पुरणहाणे नियदुत्यं मज्झ परिकहतेहिं । कायव्वं कयमित्तो मह चिंता इत्थ कज्जम्मि ॥१४॥ इय भणिउं सम्माणिय विसजए नरवरो नयरलोयं । चिंतइ य दिव्ववयण 'अज्जं चिय गिण्डसुतओ य॥१५॥ पञ्चासण्णे नूणं होयव्वं तस्स संनिवेसेणं । वंचिय परियणमित्तो निसि नीसरिओ असिसहाओ ॥१६॥ तो मणसीकयउत्तरदिसिस्स से अत्ति भइरवा वामा । किलकिलिया मग्गेण तेणं चिय तो पयट्टोसो ॥१७॥ अह जा गाउयदुर्ग गंतुंबडविडविणो ठिओ हिटा । तो कत्थूरियघणसारपरिमलो शिकवदनं पश्यति नृपो भणति प्रणम्य सोऽपि । सर्वमेव सत्यामिदं यज्जसति पुरजनो देव ! ॥९॥ तदा किमगोचरस्तव तस्करो नरवरेणेति भणिते । स भणति देव ! एतं किमन्ययाऽहमुपेक्षे ! ॥१०॥ गगनेनागत्य बहुजनोत्पाटनीयमपि वस्तु । एकाक्यपि.खल गृहीत्वा गच्छति स झटित्युत्पत्य ॥११॥ इत्येवं प्रमणति तस्मिन् केनापि मणितमबैन । तं गृहाणेति श्रुत्वा राजा परिभावयत्येवम् ॥१२॥ दिव्या भाषेषा नान्यथा भवति तस्मादह नूनम् । कृतोचमो उपत्येऽथैव तं महाचौरम् ॥१३॥ मणति च पुरप्रधानानि निनदौस्थ्यं मां परिकथयद्भिः । कर्तव्यं कृतमितो मम चिन्तात्र कायें ॥१॥ इति मणित्वा समान्य विसृजति नरवरो नगरलोकम् । चिन्तयति र दिव्यवचनं 'अद्यैव गृहाण' ततश्च ॥१५॥ प्रत्यासन्ने नूनं भवितव्यं तस्य संनिवेशेन । पचयित्वा परिजनमितो निशि निःसृतोऽसिसहायः ॥१६॥ ततो मनसिकृतोत्तरदिशस्तस्य झटिति | भैरवी वामा । किलकिलिता मार्गेण सेनैव ततः प्रवृत्तः सः ॥१७॥ अथ बावत्कोशद्विकं गत्वा वरविपिनः स्थितोऽत्रः । ततः कस्तूरिका ॥॥१९॥ Main Educat onal For Personal & Private Use Only Mw.ainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430