Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 388
________________ 297 सु०क० तु०च०॥ ।१९ एकाओ करुणसरे गायति रुयंति अन्नाओ?॥२७॥ भणियं सीए एवं पायालगिहं भणिजए सुहय ! एयस्स सामियो पुण पिंगच्छो नाम चोरुत्ति॥२८॥ सोवि अईव पयंडो दुजेओ खेयरासुराणपि । नियभुयालेण मुसिऊण आणए पवरवत्थूणि ॥२९॥ तह जाउ जाउ रमयंति नियमणं ताउ ताउ रमणीओ । आणेऊणं मिल्लइ इहई पायालभवणम्मि ॥३०॥ चिट्ठइ संतावितो जुबइजणं दिणमणिम्मि उइयम्मि । राईए पुण बाहिं नीहरि मुसइ परलोयं ॥३१॥ तम्मि य बाहिम्मि गए जइ कत्यइ जाइ काइ नीहरिगं । तं तत्थ गयं जाणइ तत्तो आणइ विडंबइ य ॥३२॥ तो चिंतइ पुहइबई एसो सो जेण पट्टणं मुसियं । महतणयं, ता इन्हि पिच्छामि इमस्स माहप्पं ॥३३॥ इय एवं चिंतंतस्स तस्स तत्येव थेववेलाए । सो पिंगच्छो चोरो समागओ खम्गवम्गकरो ॥३४॥ रणरंगमल्लरायस्स अम्गमहिसि महंतसद्देण । पुकारितं खग्गं उग्गीरिय भायमाणो य॥३५॥ असहमा नरवइणासो चोरो हकिउं इस भणिओ। न्याः ! ॥२७॥ मणितं तयैतत् पातालगृहं भण्यते सुभग ! । एतस्य स्वामी पुनः पिङ्गाक्षो नाम चौर हाते ॥२८॥ सोऽप्यतीव प्रचण्डो | दुर्जेयः खेचरासुराणामपि । निजमुजबलेन मुषित्वाऽऽनयति प्रवरवस्तूनि ॥२९॥ तथा या या रमयन्ति निजमनस्तास्ता रमणीः । आनीय मुञ्चतीह पातालभवने ॥३०॥ तिष्ठति संतापयन् युवतिजनं दिनमणावुदिते । रात्रौ पुनर्बहिनिःसृत्य मुष्णाति पुरलोकम् ॥३१॥ तस्मिंश्य | बहिर्गते यदि क्वचिघाति काचिनिःसृत्य । तां तत्र गतां जानाति तत आनयति विडम्बयति च ॥३२॥ ततश्चिन्तयति पृथिवीपतिरेष स येन पत्तनं मुषितम् । मदीयं, तस्मादिदानी पश्याम्यस्य माहात्म्यम् ॥३३॥ इत्येवं चिन्तयतस्तस्य तत्रैव स्तोकवेलया । स पिङ्गाक्षश्चौरः समागतः खगवर्गकरः ॥३४॥ रणरङ्गमल्लराजस्याग्रमहिषी महाशब्देन । पूकुर्वन्ती खगमुदीर्य भेषयंश्च ॥३५॥ अथ सहसा नरपतिना स चौरो हयित्वेदं मणितः । रे पुरुषाधम ! खड्गमुद्गृणास्युपरि स्त्रीणाम् ! ॥३६॥ तस्मात् क यासीदानी राजविरुद्धानि कृत्वा कर्माणि । मुक्त्वेमां R१९१ Jain Education a l For Personal & Private Use Only Finelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430