Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
289
सु०क०
उन्क
Hiपाडिवि धराए । तं पच्छामुहबाई बंधइ तकणयसुत्तेण ॥४५॥ अह तं दहचोरं बद्ध सव्वाउ ताउ रमणीओ । हरिसभरनिन्भरुन्भि११९२ नबहलपुलयाओ जायाओ ॥४६॥ दंसंति विविहभावे वियारबहुलाओ कामनडियाओ। गादपि हु धम्मिलं छोडेवि पुणोवि बंधति
॥४७॥ तो सजिवि कामिणि मणि हरिसिय, न नियाल्लहमिलणुक्करिसिय । पररमणीयणविहुणिय रायह, दंसहि नेहरसोकर रायह | ॥४८॥ अवहीरिऊण ताओ देवि आलवइ जाव किर राया । तो आयन्नइ हयहिसियाई गयगज्जियाई च ॥४९॥ तं सोउं नरनाहो सविम्हओ ठाइ भणइ तो देवी । आणिज्जतीए मए अणेगहा पलवियं मग्गे ॥५०॥ विक्खिरियाई तह मुत्तियाई मुद्दा य रयणरुइराओ। तो तेहिं चिंधेहिं मह अणुमग्गेण तुम्ह बलं ॥५१॥ आगयमेयं मन्ने तुहविरहदवानलेण डझंतं । निव्वाविजउ तुरियं नियसंगमअमयसेएण ॥५२॥ तो ताओ रमणीओ अग्गे काउं तहेव देवि च । तह गहियबद्धचोरो कमओ नीहरइ नरनाहो ॥५३॥ वडकुत्थरदान्मुखबाहुं बध्नाति तत्कनकसूत्रेण ॥४५॥ अथ तं दृष्ट्वा चौरं बद्धं सर्वास्ता रमण्यः । हर्षभरनिर्भरोद्भिन्नबहलपुलका जाताः ॥४६॥दर्श| यन्ति विविधभावान् विकारबहुलाः कामनटिताः। गाढमपि खलु धम्मिलं छोटयित्वा पुनरपि बध्नन्ति ॥४७॥ ततः सर्वा अपि कामिन्यो। | मनसि हर्षिताः, ननु निजवल्लभमेलनोत्कर्षिताः । पररमणीजनविधुनितं राजानं, दर्शयन्त्यः स्नेहरसोत्करं राजन्ते ॥४८॥ अवीर्य ता देवीमालपति यावकिल राजा । तत आकर्णयति हयहेषितानि गजगर्जितानि च ॥४९॥ तत् श्रुत्वा नरनाथः सविस्मयस्तिष्ठति भणति ततो देवी । आनीयमानया मयाऽनेकधा प्रलपितं मागें ॥५०॥ विकीर्णानि तथा मौक्तिकानि मुद्राश्च रत्नखचिराः । ततस्तैश्चिममानु| मागणे युष्माकं बलम् ॥११॥ आगतमेतद् मन्ये त्वद्विरहदवानलेन दयमानम् । निर्वाप्यतां त्वरितं निजसंगमामृतसेकेन ॥५२॥ ततस्ता रमणीर कृत्वा तवैव देवी च । तथा गृहीतबद्धचौरः क्रमतो निःसरति नरनाथः ।।१३।। वटकोटरद्वारविनिर्गता बब दृष्ट्वा । ता रमणीः
न्सन
१९२
in Education
in
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430