Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 395
________________ 294 अह सव्वे नमिउं वचंति ठाणेसु ॥८८॥ | रणरंगमल्लराया पडहयदाणेण निययदेसम्मि । घोसावए अमारि कारागाराई सोहेइ।।८९॥ रहजत्ताउ पवत्तइ सव्वत्य पभावए तहा तित्यं । साइम्मियवच्छल करेइ सारं सुगिहिधम्मे ॥९०॥ जो कोवि उभयसंझं पडिकमइ पढेइ गुणइ सुणई य । जिणसिद्धतरहस्सं वह जिणभवणेसु निच्चरि ॥९१॥ ण्हवणचणारतियलेक्खयमाई करेइ जो विहिणा । सव्वस्सवि सकुटुंबस्स तस्स रणरंगमल्लनिवो ॥९२।। भोअणवत्थासणवाहणाई संपाइए असेसंपि । धम्मव्वयस्स हेउं दव्वं दावावए परं ॥९३।। पायं सावयलोगो न करइ |न कारवेइ वणिजाई । गुरुदेवाण सेवं करेइ निचंपि निश्चितो ॥९४॥ जे भूरिविहवजुत्ता सिपि सयावि कुणइ सम्माणं । पंचपरमिहिमित्तेण सावया जेवि तेसिपि ॥९५॥ हट्टघराणं न करो कयाणगं जं च एकगड्डीए । आणिति निति तस्स य सुकं मुकं नरिंदेण ॥९६॥ अह सो मिचो सुलसो चुक्को अंतेउरीए नरवणो । सव्वस्स वित्तॄणं मुक्को तहवि हु नरिंदेण ॥९७॥ धिक्कारिजइ य रणरङ्गमल्लरानः परहकदानेन निनदेशे । घोषयत्यमारि कारागाराणि शोधयति ॥८९॥ रथयात्राः प्रवर्तयति सर्वत्र प्रभावयति तथा| तीर्थम् । साधर्मिकवात्सल्यं करोति सारं सुगृहिधर्मे ॥१०॥ यः कोऽप्युभयसन्ध्यं प्रतिक्रामति पठति गुणयति शृणोति च । जिनसिद्धान्तरहस्य | तथा जिनभवने नित्यमपि ॥११॥ स्नपनार्चनारात्रिकलेख्यकादीन् करोति यो विधिना। सर्वस्यापि सकुटुम्बस्य तस्य रणरङ्गमल्लनृपः॥९॥ भोजनवस्त्रासनवाहनादि संपादयत्यशेषमपि । धर्मवतस्य हेतोद्रव्यं दापयति प्रचुरम् ॥१३॥ प्रायः श्रावकलोको न करोति न कारयति वाणिज्यादि । गुरुदेवयोः सेवां करोति नित्यमपि निश्चिन्तः ॥९॥ ये मरिविभवयुक्तास्तेषामपि सदापि करोति सम्मानम् । पञ्चपरमेष्ठिमात्रेण श्रावका येऽपि तेषामपि ॥९५॥ हगृहाणां न करःक्रवाणकं यश्चैकशकला । मानयन्ति नयन्ति तस्य च शुल्कं मुक्तं नरेन्द्रेण १९६॥ अथ JainEducation Hot For Personal & Private Use Only l inelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430