Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
328
।२११
स०च०४ ॥२६॥ अह सो त निववयणं सोउं भणि 'पमाणमाएसों जहपुट्विं वटुंतो वट्टइ तह चेव निच्चपि ॥२२॥ तं च परियाणिऊण सी०क. भणिओ रबा कहं तहेव तुम । वट्टसि, विरमसि नो वारिओवि, एवं उविक्खाए ॥२६३॥ मज्झवि अइयरसि वयं, तो सो पडिभणइ जह
॥२१॥ न अइयरइ । तह किजउ अप्पिज्जउ मुद्दा अन्नस्स कस्सावि ॥२६४॥ भणइ निवो तइ मुदं इमं मुयंतम्मि नत्थि मह अमुहं । जं चयसि नियममुदं तं पुण बाढं दहइ हिययं ॥२६५॥ ता जइ एयं मुई मुंचसि ता मुंच नत्थि इह दोसो । सम्गापवम्गदाराई तुम्भ जे मुद्दए एसा | २६६।। क्यमुदं तु चयंतो लहिहिसि संसारसायरे घोरे । दुहृदंदोलिमणतं कालं ता चयसु मा, एवं ॥२६७।। अणुसासिजंतो सो मुई मुत्तूण निक्समीवम्मि । नियगेहं संपत्तो अणणुनाओ नरिंदेण ॥२६८।। अह मावयधम्मरयस्स मुमइणो सुमइनामसचिवस्स । तं श्री मुद्दमप्पिऊणं रायावि हु कुणइ जिणधम्म ॥२६९॥ जिणसासणं पभावइ रहजताईहिं विविहहेऊहिं । साहम्मियमप्पगुणपि मन्नए अप्पणो 'प्रमाणमादेशः' । ययापूर्व वर्तमानो वर्तते तथैव नित्यमपि ॥२६२।। तच्च परिज्ञाय भणितो राज्ञा कथं तथैव त्वम् । वर्तस, विरमसि नो वारितोपि, एक्मुपेक्षया ॥२६३॥ ममाप्यतिचरसि व्रतं, ततः स प्रतिभणति यथा नातिचरति । तथा क्रियतामर्थ्यतां मुद्राऽन्यस्मै कस्मायपि ॥२६॥ भणति नृपस्त्वयि मुद्रामिमां मुश्चति नास्ति ममासुखम् । यत्त्यजसि नियममुद्रां तत्पुनर्बादं दहति हृदयम् ॥२६५|| तस्माद्ययेतां मुद्रां मुञ्चसि || तदा मुञ्च नास्तीह दोषः । स्वर्गापवर्गद्वाराणि तव यन्मुद्रयत्येषा ॥२६६॥ व्रतमुद्रां तु त्यजलप्स्यसे संसारसागरे घोरे । दुःखपतिमनन्तं कालं तस्मान्मुच्च मा, एवम् ॥२६॥ अनुशिष्यमाणः स मुद्रां मुक्त्वा नृपसमीपे । निजगेहं संप्राप्तोऽननुज्ञातो नरेन्द्रेण ॥२६८॥ अथ श्रावकधमरताय सुमन्ये सुमतिनामसचिवाय । तां मुद्रामर्पयित्वा राजापि खल करोति जिनधर्मम् ॥२७१॥ जिनशासनं प्रभावयति रथयात्रादिभि-|| विविधहेतुमिः । साधर्मिकमल्पगुणमपि मन्यत आत्मनस्तुल्यम् ॥२७०॥ अथ सिंहेन पूर्व पद्ग्रामे त्रुटितद्रव्याम् । पदेशो नरपालः पूर्व य ||
DoordNewB000000000000
०००
Main Educ
a
tional
For Personal & Private Use Only
Nw.jainelibrary.org

Page Navigation
1 ... 426 427 428 429 430