Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
301
११२८।।
| गच्छइ इत्थ नत्थि संदेहो । जं कुमरागमवत्तापत्रणसमया मुहुत्तपि ॥३७॥ मन्नइ देवो संवच्छरंव इय जाव ते पयंपति । ता विलसिरप
मी०क० डिहारो पडिहारो विनवइ एवं ॥३८॥ सिद्धत्यपुरनरिंदो उत्तिन्नो करिवराउ चरणेहिं । इंतो इत्तो दीसइ आयन्नेऊण इय कुमरो ॥३९॥ सिंहामण विमोत्तं संमुहमा एइ जाव किर गंतुं | तो परिमियपरिवारो पत्तो सो झत्ति तत्थेव ॥४०॥ तो दद्रुण कुमारं रूवणं मुत्तिमतमिव मयणं । मुच्छाानेमीलियच्छो सहमत्ति महीयले पडिओ ॥४१॥ तो हाहारवमुहले अत्याणजणे ससंभम कुमरो। चंदणरमसेयाईउवयारं करेइ कारइ य ॥४२।। अह लद्धचेयण तं खणेण भदासणे निवेसेउं । परिपुच्छेइ कुमारो किं वाहइ तुम्ह अंगम्मि? ॥४३॥ अह उम्मीलियनयणो अवलोइय किंपि चलिरदिट्ठीए । कंडुअइ वामकन्नं नाहिपएस परिमुसेइ ॥४४॥ लजं नाहइ नय देइ उत्तरं पुच्छिओवि कुमरेण । वामपयंगुटेणं ओणयवयणो लिहइ धरणि ॥४५॥ इय तस्स चिट्टियं पासिऊण चिंतइ सविम्यं कुमरो। पपुरुषान् पृच्छति किमेतदेतदिति । ते विज्ञपयन्ति सम्यग् न जानमिः किन्तु स्वयमेव ॥३६॥श्रीमूलेदवदेव आगच्छत्यत्र नास्ति संदेहः। यत् कुमारागमवार्ताकर्णनसमयाद् मुहूर्तमपि ॥३७॥ मन्यते देवः संवत्सरमिवेति यावत् ते प्रजल्पन्ति । तावद् विलसितृप्रतिहारः प्रतिहारो विज्ञपयत्येवम् ।।३८।। सिद्धार्थपुरनरेन्द्र उत्तीर्णः करिवराच्चरणाभ्याम् । आवन्नितो दृश्यत आकण्येति कुमारः ॥३९॥ सिंहासनं विमुच्य समुखमथैति यावत्किल गत्वा । ततः परिमितपरिवारः प्राप्तः स झटिति तत्रैव ॥४०॥ ततो दृष्टा कुमारं रूपेण मूर्तिमन्नमिव मदनम् । मानिमीलितासः सहसति महीतले पतितः ॥११॥ ततो हाहारवमुखर आस्थानजने संसंभ्रमं कुमारः । चन्दनरससेकाचूपचारं करोति कारयति च ॥४२॥ अथ लब्धचेतनं तं क्षणेन भद्रासने निवेश्य । परिपृच्छति कुमारः किं बाधते युष्माकमझे ! ॥४३॥ अयोन्मीलितनय
3॥॥१९८1 नोऽवलोक्य किमपि चलितृदृष्टया । कण्डूयति वामकर्ण नाभिप्रदेशं परिमुष्णाति ॥४४॥ लज्जां नाटयति न च ददात्युत्तरं पृष्टोऽपि कुमारेण ।।।
G
ainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430