Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 401
________________ 300 SEARN AR मणपवणसउणपरियणअणुकूलत्तेण लग्गसमयम्मि । चउरंगबलसमेओ कुमरो संचलइ नयराओ ॥२८॥ तुरयखुरखणियधूलीमिसेण खोणी नहम्मि संलग्गा । कुमरगुणेसुवरत्ता पत्ता सिन्नस्स छत्तत्तं ॥२९॥ बहुगामागरनगनगरखेडकबडसमाउलं वसुहं । मग्गनराहिवबहुविहियसागओ लंघिउं कुमरो ॥३०॥ सिद्धत्यपुरासन्ने संपत्तो जाव ताव तप्पहुणा । पेसियवरपुरिसेहिं विनतो तुम्ह आवासो ॥३१॥ खीरसरस्सासने तैत्यागमणेण किज्ज. पसाओ। तो कयाचियालावो आवासइ तत्थ गंतुण ॥३२॥ जेण चिय तत्थ कज्जं| सिद्धत्यपुराहिवेण तं सव्वं । अन्नपि कुमरसिविरस्स अप्पियं, अह कुमारोवि ॥३३॥ रमणीयउववणाई सव्वत्तो विम्हएण जा नियइ । सिद्धत्यपुरदिसाओ ता पिच्छद छन्नगयणाई॥३४॥ डिंडीरपिंडपरिपंडराइं इंताई पुंडरीयाई । इयघट्टाई च तहा करिणो करेणुयाई य ॥३५॥ तो सिद्धत्यपुराहिवपुरिसे पुच्छइ किमेयमेयंति ? । ते विनविति सम्मं न मुणेमो किंतु सयमेव ॥३६॥ सिरिमूलदेवदेवो आमनःपवनशकुनपरिजनानुकूलत्वेन लग्नसमये । चतुरङ्गबलसमेतः कुमारः संचलति नगरात् ॥२८|| तुरगखुरखनितधूलीमिषेण क्षोणी नमसि संलग्ना । कुमारगुणेषूपरक्ता प्राप्ता सैन्यस्य च्छत्रत्वम् ॥२९॥ बहुप्रामाकरनगनगरखेटकटसमाकुलां वसुधाम् । मार्गनराधिपबहुविहितस्वागतो लयित्वा कुमारः ॥३०॥ सिद्धार्थपुरासन्ने संप्राप्तो यावत् तावत् तत्प्रभुणा । प्रेषितवरपुरुषैविज्ञप्तो युष्माकमावासः ॥३१॥ क्षीरसरस आसन्ने तत्रागमनेन क्रियतां प्रसादः । ततः कृतोचितालाप आवसति तत्र गत्वा ॥३२॥ येनैव तत्र कार्य सिद्धार्थपुराधिपेन तत् सर्वम् । अन्यदपि कुमारशिबिरस्यार्पितम्, अथ कुमारोऽपि ॥३३॥ रमणीयोपवनादीन् सर्वतो विस्मयेन यावत् पश्यति । सिद्धार्थपुरदिशस्तावत् पश्यति च्छन्नगगनानि ॥३४॥ डिण्डीरपिण्डपरिपाण्डुरान्यायन्ति पुण्डरीकाणि । हयघट्टानि च तथा करिणः कण्वादोश्च ॥३५॥ ततः सिद्धार्थपुराधि १. तस्स्सा।२ ग. बाग । ३ गड मह प । wood Bain Education anal For Personal & Private Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430