Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
298 काउं पडिमणइ करहओ तुज्झ । अवयारणयं किज्जउ सामिय ! सहिययसिरोमणिणो॥१०॥ ओ पाणिम्गहनमहसवम्मि सुगहीयनामघेयाए । महपहुगुरुभइणीए तइया रंभाए देवीए ॥११॥ सिरिसिरिसेणस्स नराहिवस्स दिट्ठो कुमारभावम्मि । पारयमाणो पाउआओ ओलक्खिो एवं ॥१२॥ नामपि न वीसरिय, राया तो भणइ पाउया मज्झ । ठवियाओ कणयसयं चित्तूर्ण अप्पिया एवं ॥१३॥ उवयारी कह वीसरसि मज्झ इय मणिविदाहिणो हत्थो। पायलग्गस्स दिनो पिट्ठीए, पुच्छिओ तह य ॥१४॥ कुसलं सिरिसेणनराहिवस्स सो भणइ कामिए तित्थे । पेमामयसंपन्ने तुम्ह वसंतस्स हिययम्मि ॥१५॥ कुसलं चिय पहुणो कारणं तु मह पेसणे इमं वत्य । नामेण रयणमाला अत्थि सुया तस्स किंबहुणा?॥१६॥ रमणीय रमणीयं विहिणो रमणीयणं घडतस्स। आसंसारं मन्ने विनाणपगारसो बाला ॥१७॥ सावि हु कयप्पइसा राहावेहं करेइ जो कोइ । सो चिय मह होइ वरो राया वा रायकुमरो वा ॥१८॥राया पुण बहु मन्नइ तीइ वरं प्रणामं कृत्वा प्रतिभणति करमतस्तव । अवतारणकं क्रियतां स्वामिन् ! सहृदयशिरे,मणेः ॥१०॥ औः पाणिग्रहणमहोत्सवे सुगृहीतनामधे-12 यायाः । मत्ममुगुरुभगिन्यास्तदा रम्भाया देव्याः ॥११॥ श्रीषणस्य नराधिपस्य दृष्टः कुमारभावे । धारयमाणः पादुका उपलक्षित एवम् ॥१॥नामापि न विस्मृतं, राजा ततो भषति पादुके मम । स्थापिते कनकशतं गृहत्विाऽर्पिते एवम् ॥१३॥ उपकारी कवं विस्मयंसे ममेति माणित्वा दक्षिणो हस्तः । पादलग्नस्य दत्तः पृष्ठे, पृष्टस्तथा च ॥१॥ कुशलं श्रीषेणनराधिपस्य स भणति कामिते तीयें। प्रेमामृतसंपन्ने तव | वसतो हृदये ॥१५॥ कुशलमेव प्रभाः कारणं तु मम प्रेषणे इदं तत्र । नाम्ना रत्नमालांऽस्ति सुता तस्य किंबहुना ! ॥१६॥ रमणीय रमणीयं विधे रमणीजनं घटयतः । बासंसारं मन्ये विज्ञानप्रकों वाला ॥१७॥ सापि खल कृतप्रतिज्ञा राधावेषं करोति यः कोऽपि । स एव मम मवति बरो राजा वा राजकुमासे या १८॥ राजा पुनर्बहु मन्यते तस्या बरं मुवनमल्लकुमारवरम् । तथापि न कुमारीवचनं प्रतिकूलयती
Jan Education International
For Personal & Private Use Only
Shelibrary.org

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430