Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
296
खत्तियवसम्मि जणपसिद्धम्मि। सम्मं च पालिऊर्ण मोक्खम्मि कमेण संपत्तो ॥१०७॥ एवं अइभारारोवणेण वयमइयरंति जे पढमं । इय दुक्खभायणं ते हवंति तो जयह तच्चाए ॥१०८॥ रणरंगमल्लरायावि निक्कलंक अणुब्वयं पढमं । पाले नियरज्जे उविऊणं सुंदरकुमार ॥१०९॥ रयणमयं जिणपडिमं सुइभृओ पूइऊण भत्तीए । वंदतो परिचत्तो आउसमत्तीए पाणेहिं ॥११०॥ सहसारे इंदत्तं पत्तो तत्तो चुओ य इह भरहे । रहधीरपुरे पुत्तो होऊणं धम्मरायस्स ॥१११॥ पढमवए पव्वइओ अणवज्ज पालिऊण पव्वज्ज । विहुणियकम्मकलंको पत्तो ठगण निराबाई ॥११२॥
इति प्राणातिपातप्रथमाणुव्रते चतुर्थातीचारेऽतिभारारोपणोदाहरणे सुलसश्रेष्ठिकथानकं समाप्तम् । पूर्वोपलवसम्यक्त्वभावतो जिनमतं लब्ध्वा ॥१०६॥ सुकुले कुण्डनगरे क्षत्रियवंशे जनप्रसिद्धे । सम्यक् च पालयित्वा मोक्षं क्रमेण संप्राप्तः ॥१०७॥ एवमतिमारारोपणेन व्रतमतिचरन्ति ये प्रथमम् । इति दुःखमाजनं ते भवन्ति ततो यतध्वं तत्त्यागे ॥१०॥ रणरङ्गमल्लराजोऽपि निष्कलङ्कमणुत्रतं प्रथमम् । पालयित्वा निनराज्ये स्थापयित्वा सुन्दरकुमारम् ॥१०९॥ रत्नमयी जिनप्रतिमां शुचिमूतो पूजयित्वा भक्त्या। वन्दमानः परित्यक्त आयुःसमाप्ती प्राणः ॥११०॥ सहसार इन्द्रत्वं प्राप्तस्ततश्च्युतश्चेह भरते । रणवीरपुरे पुत्रो भूत्वा धर्मराजस्य ।।१११॥! प्रथमवयसि प्रबजितोऽनवद्यां पालयित्वा प्रवन्याम् । विधुनितकर्मकलङ्कः प्राप्तः स्थानं निराधाधम् ॥११२॥
OROAD.00MMMOName.
For Personal & Private Use Only

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430