Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
299
सु००
सी०क०
।१९७
भुषणमल्लकुमरवरं । तहवि न कुपरीवयणं पडिकूलइ इय विचिंततो ॥१९॥ कित्तियमित्तं राहावेहो कुमरस्स मुवणमल्लस्म । तो कुमरदसणूसुयमणेण सिरिसेणनरवडणा ॥२०॥ पहु! तुह पायमलम्मि पेसिओ निविलंबमह कुमरो। नियदसणामएणं दिहि निव्ववउ सामिस्स ॥२१॥ तो अवलोयइ राया गणयमुहं सोय भणड कुमरस्स । अज्ज चिय संझाए जसा मव्वत्थसिद्धिकरा।।२२।। ताराया परिचिंतइ कल्लाणपरंपरा कुमारस्स । एसा, जं आसनं लदं लागं समग्गगुणं ॥२३॥ यत उक्तम्
"लघूत्वानान्यविघ्नानि संभवात् साधनानि च । कथयन्ति गुरुं सिद्धिं कारणान्येव कर्मणाम् ॥" अह सेणावइसामंतपमुहमाणवइ परियणं सारं । कुमरेण समं गमणे संवाहत्यं तु चंपाए ॥२४॥ इत्यंतरम्मि वारुणिआसापासायमाविसइ सूरो । कुमरेण समं गमणे संवाहत्यं तु चराए ॥२५॥ विप्फुरियकिरणरुइरो नक्खत्तगणो विहाइ गयणम्मि । कुमरसहचलियरयणीपरिहियलंकारभारुव ॥२३॥ अह कयमंगलकिच्चो कुलदेवयजणणिजणयपभिईणि । पुजाई नमंसेउं जणयाओ पावित्रं सिक्ख ॥२७॥ ति विचिन्तयन् ॥१९॥ कियन्मात्रं राधावेधः कुमारस्य भुवनमल्लस्य ततः कुमारदर्शनोत्सुकमनसा श्रीषणनरपतिना॥२०॥ प्रभो! तव पादमूले | प्रेषितो निर्विलम्बमय कुमारः । निजदर्शनामृतेन दृष्टिं निवापयतु स्वामिनः ॥२१॥ ततोऽवलोकते राजा गणकमुखं स च मणति कुमारस्य ।। | अथैव संध्यायां यात्रा सर्वार्थसिद्धिकरा ॥२२॥ ततो राजा परिचिन्तयति कल्याणपरम्परा कुमारस्य । एषा, यदासन्नं लब्धं लग्नं समग्रगुणम् ॥२३॥अब सेनापतिसामन्तप्रमुखमाज्ञापयति परिजनं सारम् । कुमारेण समं गमने संवाहार्थ तु चम्पायाम्॥२४॥अत्रान्तरे वारुण्याशापासादमाविशति सूरः । कुमारेण समं गमने संवाहार्य तु चम्पायाम् ॥२५॥ विस्फारतकिरणरुचिरो नक्षत्रगणो विभाति गगने । कुमारसहचलित| रजनिपरिहितालङ्कारभार इव ॥२१॥सब कृतमझकृत्यः कुलदेवताजननीजनकप्रभृतीनि । पूज्यानि नमस्थित्वा जनकात् प्राप्य शिक्षाम् ॥२७॥
१९७१
Jain Educat
i
onal
For Personal Private Use Only
Mainelibrary.org

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430