Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
241
मी०क०
पु०३० ११९६
www
अत्याणत्यसमुत्थं बुच्छेयं भत्तपाणगाईणं । कुञ्छतो जीवाणं सीहोव्व भमेइ भवगहणे ॥१॥ तयाहि । जलषिजलमेहलाए विलसिरसुरसरिपवाहहाराए । महिमहिलाए मुहं पिव कुसुमपुरं अत्थि वरनयरं ॥२॥ तत्य नरिंदो पडिवक्खकामिणीवयणकमलहिमपसरो। नामेण
हेमचंदो चंदो इव सुयणकुमुयाण ॥३॥ रूवविणिज्जियरंभ. विहियारंभा सयावि सुकएसु । तस्सत्थि पियारंभारंभाथंभोरू गयदभा॥४॥ Pा ताणत्यि सत्थसत्योहपारगो धारगो गुणगणाण | तणओ बुहजणपणओ नामेण भवणमल्लोत्ति ॥५॥ सहपंसुकीलिओ कीलिउव्व हिय
एण सह कुमारस्स । सिरिसेहरमंतिसुओ सीहो नामेण से मित्तं ॥६॥ अह जुव्वणम्मि पत्तो कुमरो कइयावि रायपामम्मि । जा चिट्ठइ | उपविट्टो ता पडिहारो तहिं पत्तो ॥७॥ विन्नवइ देव ! बाहिं पुरिसो एगो पहुस्स पयकमलं । दट्टुं इच्छइ नय सो अपाणं कहइ कोवि | | अहं ॥८॥ भणइ नरिंदो मुंचसु, मुक्को पत्तो नरिंददिटिपहं । तो हसिउं भणइ निवो गोवसि किं करह! अप्पाणं? ॥९॥ तो सो दंडपणामं
अर्थानर्थसमुत्थं व्युच्छेदं भक्तपानकादीनाम् । कुर्वञ्जीवानां सिंह इद भ्रमति भवगहने ॥१|| जलधिजलमेखलाया विलसितृसुरसरि|त्प्रवाहहारायाः । महीमहिलाया मुखमिव कुसुमपुरमस्ति वरनगरम् ॥२॥ तत्र नरेन्द्रः प्रतिपक्षकामिनीवदनकमलहिमप्रसरः । नाम्ना हेमचन्द्रश्चन्द्र इव सुजनकुमुदानाम् ॥३॥ रूपविनिर्जितरम्भा विहितारम्भा सदापि सुकृतेषु । तस्यास्ति प्रिया रम्भा सम्मास्तम्मोरूर्गतदम्मा ॥४॥ तयोरस्ति शास्त्रशत्रौघपारगो पारको गुणगणानाम् । तनयो बुधजनप्रणतो नाम्ना भुवनमल्ल इति ॥५॥ सहपांशुक्रीडितः कीलित इव हृदयेन सह कुमारस्य । श्रीशेखरमन्त्रिसुतः सिंहो नाम्ना तस्य मित्रम् ॥६॥ अथ यौवनं प्राप्तः कुमारः कदापि रानपाचे । यावत् तिष्ठत्युपविष्टस्तावत्प्रतिहारस्तत्र प्राप्तः ॥७॥ विज्ञपयति देव ! बहिः पुरुष एकः प्रभोः पादकमलम् । द्रष्टुमिच्छति नचस आत्मानं कथयति कोऽप्यहम् || मणति नरेन्द्रो मुन्च, मुक्तः प्राप्तो नरेन्द्रदृष्टिपथम् । ततो हसित्वा मणति नृपो गोपयसि किं करम! मात्मानम् ! ॥९॥ ततः स दण्ड
.00000
॥१९६
Main Educatio
n
al
For Personal & Private Use Only
hinelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430