Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 394
________________ सु०च० १९९४ | Jain Educa 293 नरवरो किंसरूवमिमं ? ॥ ७९ ॥ तो सम्मत्तसरूवे सवित्यरे वन्नियम्मि मुणिवरणा । भणइ निवो आरोवह सम्मत्तं मज्झ जाजीवं ॥ ८० ॥ तो जंपर मुणिनाहो सहलं न हवेइ भद्द ! एयंपि । रहियं जीवदयाए विसिफलसाहणाभावा ॥ ८१ ॥ यतः । पढउ बहुं कुणड तवं सहउ दुहं वसउ वर्णानिगुंजेसु । जस्स न जीवेसु दया सव्वं चिय निष्फलं तस्स || ८२|| घरउ सिरे जडभारं करउ हुयासस्स तप्पणं हविसा । लुंचउ वा चिहुरचयं चएड पाणेवि तित्थम्मि || ८३ || हवड व वक्कलधारी निरहारी बंभचेरवयधारी । जइ जीवहणणकारी निरत्थयं तस्स ता सव्वं ॥ ८४ ॥ एवं धम्मरहस्सं एयं तत्तं तिलोयसार मिणं । जं जीवाण अहिंसा वहाइअइयारपरिमुक्का ||८५॥ इइ देसणं सुणेउं राया सुलसेण सह वयं पढमं । गिन्हइ सम्मत्तजुयं असमत्यो सव्वविरईए || ८६ ॥ चोरोवि सव्वविरई पडिवज्जइ तह बहू जो अन्नो । जिणभवणबिंबप्रयं तत्थ य विगहाए परिहारं ||८७|| कोवि अणुव्वयमेगं अन्ने सव्वाई कोवि पव्वज्जं । पडिवज्जइ सम्यक्त्वं मयि यावज्जीवम् ||८०|| ततो जल्पति मुनिनाथः सफलं न भवति भद्र! एतदपि । रहितं जीवदयया विशिष्टफलसाधनाभावात् ॥ ८१ ॥ पठतु बहु करोतु तपः सहतां दुःखं वस्तु बननिकुञ्जेषु । यस्य न जीवेषु दया सर्वमेव निष्फलं तस्य ॥ ८२ ॥ धरतु शिरसि जटामारं करोतु हुताशस्य तर्पणं हविषा । लुञ्चतु वा चिहुरचयं त्यजतु प्राणानपि तीर्थे ॥ ८३ ॥ भवतु वा वल्कलधारी निराहारी ब्रह्मचर्यव्रतधारी । यदि जीवहननकारी निरर्थकं तस्य तदा सर्वम् ॥ ८४ ॥ एतद् धर्मरहस्यमेतत् तत्त्वं त्रिलोकीसारमिदम् । यज्जीवानामहिंसा वचाद्यतिचारपरिमुक्ता ॥ ८५ ॥ इति देशनां श्रुत्वा राजा सुळसेन सह व्रतं प्रथमम् । गृह्णाति सम्यक्त्वयुतमसमर्थः सर्वविरतौ ॥ ८६ ॥ चैौरोऽपि सर्वविरतिं प्रतिपद्यते तथा बहुर्वनोऽन्यः । मिनभवनविम्बपूजां तत्र च विक्रयायाः परिहारम् ||८७॥ कोऽप्यणुव्रतमेकमन्ये सर्वाणि कोऽपि प्रत्रज्याम् । प्रतिपद्यतेऽथ सर्वे नत्वा वयन्ति स्थानेषु ॥ ८८॥ ational For Personal & Private Use Only सु०क० । ॥ १९४॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430