Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 392
________________ 291 सुक सु०च० ॥ १९३। | वइणा नियनिम्गमणाउ ताण मिलणतं । कहिऊणं वुत्तं भणिओ सुलसो जहा तुम्हे ॥६॥ जो जाणिज्जइ सामी जस्स, समप्पेह | तस्स तं सव्वं । भूमिगिहट्ठियवत्युं से मिल्लेह भंडारे ॥६४॥ एयाओ बालियाओ नियनियगेहेसु जह पहुप्पंति । तह कुणह, तओ | मंती तस्साएसं लहुं कुणइ ॥६५॥ करिखंधसमारूढो नयराभिमुहं तो निवो चलिओ । चोरोवि अंगरक्खाण अप्पिडं चालिओ समगं ॥६६॥ मग्गे गच्छंतेणं जगनंदणकेवली केणयकमले । अइविउले उवविद्वो दिट्ठो धम्म पयासंतो॥६७।। हत्यीओ ओयरि पत्तो मुणिपायपंकयस्संते । ति पयक्खिणीकरेउं बंदइ रायावि वरविहिणा ॥६८॥ सामंताई लोओ सब्बोवि हु पणमिऊण उवविद्यो । चो| रोवि विनवावइ नरनाहमहंपि मुणिनाहं ॥६९॥ इच्छामि वंदिउं तो रन्ना आणाविओ पणपिऊण । मुणिवरमुवविठ्ठो सो सुलसोवि | समागओ तत्य ॥७०॥ तो मंदरमंथिजंतजलहिसद्दाणुगारिसद्देण । मसुरासुरपरिसाए मुणीवि सहेसणं कुणइ ॥७१॥ तथाहि;पुरुषो दृश्यत इह बद्धो नाम ! ॥१२॥ ततस्तेभ्यो नरपतिना निजनिर्गमनातेषां मेलनान्तम् । कथायित्वा वृत्तान्तं भणितः सुलसो यथा यूयम् ॥६॥ यो ज्ञायते स्वामी यस्य, समर्पयत तस्मै तत् सर्वम् । भूमिगृहस्थितवस्तु शेषं मुञ्चत भाण्डांगारे ॥६॥ एता बालिका निजनिजगृहेषु क्या प्रभवन्ति । तथा कुरुत, ततो मन्त्री तस्यादेशं लघु करोति ॥६५॥ करिस्कन्धसमारूढो नगराभिमुखं ततो नृपश्चलितः । चौरोऽप्यङ्गरक्षाणामर्पयित्वा चालितः समकम् ॥६६॥ मार्गे गच्छता जगन्नन्दनकेवली कनककमले | अतिविपुल उपविष्टो दृष्टो धर्म प्रकाशयन् ॥१७॥ हस्तितोऽवतीर्य प्राप्तो मुनिपादपङ्कजस्यान्ते । त्रिः प्रदक्षिणीकृत्य वन्दते राजापि वरविधिना ॥६८॥ सामन्तादिलोंकः सर्वोऽपि खलु प्रणम्योपविष्टः । चौरोऽपि विज्ञपयति नरनाथमहमपि मुनिनाथम् ॥६९॥ इच्छामि वन्दितुं ततो राज्ञाऽऽज्ञापितः प्रणम्य । मुनि १.सरक मम्मि । वनयमप । 0000000000 NÊNON “NÀNo&NVN १९३॥ JanEducall lond For Personal Private Use Only .

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430