Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
290
रविणिम्गयाउ अह दटुं ताओ रमणीओ । जंपति मंतिपमुहा किमिमा पायालकनाओ? ॥५४॥ किंवा सुरंगणामो पायालं पासिऊण कयचोज्जा । निम्गच्छंति इमाओ, एवं जंपति जा ताव ॥५५॥ नीहरिओ नरनाहो हरिव्व गिरिकंदराओ दररहिओ । दळूण हटतुट्टा ते तं पणमंति देवि च ॥५६॥ पभणंति नाह ! देवीहरणं नाऊण तुम्ह पयमूलं । जा अणुसरिमो ता नेय पिच्छिमो देवपाएवि ॥५७॥ देवीए अबहरणं वीसरियं तो अदंसणे तुम्ह । किंकायव्यविमूढा जा चिट्ठामो विगयचिट्ठा ॥५८॥आरक्खिएणवत्तो आगंतुं साहियं जहुत्तरओ। केणवि गयणचरेणं निज्जइ देवी पलबमाणा ॥५९॥ तो तदंसियमग्गेण निम्गया मोतियाइवत्यूणि। उड़द कुटुंकेहिं पेच्छंता आगया इत्थ ॥६०॥ पुरओ य अहिन्नाणं न पिच्छिमो दिणयरस्स उदएवि । थक्का इहेब चुना तो दिहूँ तुम्ह पयकमलं ॥६१॥ देवीवि इत्य दीसइ ता कह अचन्मयं इमं जायं । को वा एसो पुरिसो दीसइ इह बद्धओ नाम ? ॥६२।। तो तेर्सि नरजल्पन्ति मन्त्रिप्रमुखाः किमिमाः पातालकन्याः ! ॥५४॥ किंवा सुराङ्गनाः पातालं दृष्ट्वा कृताश्चर्याः । निर्गच्छन्तीमाः, एवं जल्पन्ति | यावत्तावत् ॥५५॥ निःसृतो नरनाथो हरिरिव मिरिकन्दरातो दररहितः । दृष्ट्वा हृष्टतुष्टास्ते तं प्रणमन्ति देवी च ॥५६॥ प्रमणन्ति नाथ ! देवहिरणं ज्ञात्वा युष्माकं पादमूलम् । यावदनुसरामस्तावन्नैव पश्यामो देवपादानपि ॥१७॥ देव्या अपहरणं विस्मृतं ततोऽदर्शने युष्माकम् । किंकर्तव्यविमूढा यावत्तिष्ठामो विगतचेष्टाः ॥५८॥ आरक्षिकेण तत आगत्य कथितं यथोत्तरतः । केनापि गगनचरेण नीयते देवी प्रलपन्ती ॥१९॥ ततस्तद्दर्शितमार्गेण निर्गता मौक्तिकादिवस्तूनि । ऊर्ध्व क्रुष्टाकैः पश्यन्त आगता अत्र ॥६०॥ पुरतश्चामिज्ञानं न पश्यामो दिनकरस्योदयेऽपि । स्थिता इहैव विषण्णास्ततो दृष्टं युष्माकं पादकमलम् ॥११॥ देव्यप्यत्र दृश्यते तस्मात् कथमत्यद्भुतमिदं जातम् । को वैष
प्रथम
Sain Education
For Personal & Private Use Only
Alinelibrary.org

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430