Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 385
________________ Jain Educatio 284 1 निक्करुणो जो जीवे अइभारारोवणेण पीडेइ । सो इह पेच्चभवेसुवि सुलसो इव लहइ दुक्खाई ॥ १॥ तथाहि । निवभवणपवरनाहि उयारपायारनेमिपरिथरियं । भरहरहचकभूयं नयरं नामेण चकपुरं ||२|| तम्मि रणरंगमल्लो राया निञ्चपि चायदुल्ललिओ । लीलाविलासकलिया ललिया नामेण तस्स पिया || ३ || तत्थत्थि सुलससेट्ठी निवपुरदिट्टी सया अहम्मिट्टी । अइनिविडमिच्छदिट्टी गयतुट्ठी कमलदलदिट्ठी ||४|| सव्र्व्वसुवि कज्जेसुं नरवइणो नियमणंत्र निब्भिच्चो । भिच्चो मित्तं मंती समगं चिय सुयइ भुजइ य ||५|| अह अन्नया नरिंदो अत्थाणसहाए चिट्ठए जाव । ता पुरपवरो लोओ साहुलिहत्यो तर्हि पत्तो ||६|| साहसिएणं केणवि आ छम्मासाउ पट्टणं एयं । जगतंपि मुसिज्जइ सामिय ! पाएण पइरयणि ||७|| कस्सवि भज्जा वररूवसालिणी कन्नगा उ अन्नस्स । रयणकणयाइयाणं संखावि न तेण हरियाण ||८|| तो आरक्खियत्रयणं नियइ निवो भणइ पणमिडं सोवि । सव्वंचिय सच्चमिणं जं जंपर पुरजणो देव ! निष्करुणो यो जीवानातिभारारोपणेन पीडयति । स इह प्रेत्यभवेष्वपि सुलस इत्र लभते दुःखानि ॥१॥ नृपभवनप्रवरनाभि उदारप्राकारनेमिपरिकरितम् । भरतरथचक्रभूतं नगरं नाम्ना चक्रपुरम् ||२|| तस्मिन् रणरङ्गमल्लले राजा नित्यमपि त्यागदुर्ललितः । लीलाविलासक(लिता ललिता नाम्ना तस्य प्रिया ॥ ३ ॥ तत्रास्ति सुलसश्रेष्ठी नृपपुरदृष्टिः सदाऽघर्मेष्टिः । अतिनिबिडमिथ्यादृष्टिर्गत तुष्टिः कमलदलदृष्टिः || ४ || सर्वेपि कार्येषु नरपतेर्निजमन इव निर्भृत्यः । भृत्यो मित्त्रं मन्त्री समकमेव स्वपिति भुङ्क्ते च ||५|| अथान्यदा नरेन्द्र आस्थानसभायां तिष्ठति यावत् । तावत्पुरप्रवरो लोको वस्त्रहस्तस्तत्र प्राप्तः || ६ || साहसिकेन केनाप्या षण्मासात् पत्तनमेतत् । जाग्रदपि मुध्यते स्वामिन् ! प्रायेण प्रतिरजान ||७|| कस्यापि भार्या वररूपशालिनी कन्यका त्वन्यस्य । रत्नकनकादिकानां संख्यापि न तेन हृतानाम् ||८|| तत आर १ ख. लडियलोलाविलासा । For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430