Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 205
________________ सुलभधातुरूपकोशः Frequentative verbs are of very rare occurrence in literature. Hence only those forms of the Frequentative are given below as are met with in literature: ९२ अद्— अटाट्यते । कृ——–चेक्रीयते, चर्कर्ति । क्रम् - चंक्रम्यते, चंक्रमीति । गम् — जंगम्यते, जंगमीति । चुर्―― चंचूर्यते, चंचुरीति । जन्— जंजन्यते or जाजायते । जंजनीति or जंजन्ति । जप्— जंजप्यते, जंजपीति । ज्वलं—– जाज्वल्यते, जाज्वलीत ततीर्यते, तातरीति । दंशू — दंदश्यते, दंदशीति । दह् — दंदह्यते, दंदहीति । दा - देदीयते, दादाति । दीपू — देदीप्यते, देदीपीति । द्युत् — दद्युत्यते देतीति । पा—पेपीयते, पापाति । प्रच्छ्―― परीपृच्छ्यते, पाप्रच्छीति । फल्— पंफुल्यते, पंफुलीति । बुधू - वोवुध्यते, बोधीति । भिद्वेभिद्यते, वेभिदीति । भ्रम् — वंभ्रम्यते, वंभ्रमीति । । मृ— मेत्रीयते, मरीमति । यज्—यायज्यते, यायजीति । रट्―रारय्यते, रारटीति । —– रोरूयते, रोरवीति । स्व — रोरुच्यते, रोरुचीति । रुद्र - रोयते, रोरुदीति । लिहू — लेलिह्यते, लेलिहीति । लुप् — लोलुप्यते, लोलुपीति । लुभ्― लोलुभ्यते, लोलुभीति । वद्वावद्यते, वावदीति । वृत् — वरीनृत्यते, वरीवर्ति 0 वरीवृतीति । व्रज् — वात्रज्यते; वात्रजीति । शुच् — शोशुच्यते, शोशुचीति । शुभ् — शोशुभ्यते, शोशुभीति । सद् — सासद्यते, सासदीति । सृ - सेम्लीयते, सरीसति । सृप्— सरीसृप्यते, सरीसृपीति । स्मृ—सास्मर्यते, सास्मरीति । स्वप्— सोधुप्यते, सास्वपीति । हन्— जेघ्नीयते or जघन्यते । जंघनीति or जयन्ति । If the students carefully follow the instructions and study the important forms given above, there will be no difficulty for them to recognise any Frequentative form. In the conjugational tenses and moods the Frequentative base is conjugated as if it were a root of the third conjugation.

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284