Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
· Roots with Important Forms
१२९
| Bene- | Desidera- Perfect | Future
Causal Aorist dictive tivo
Pres. 3rd. sing• 3rd per.] 3rd per. Participle | Participle
3rd per. Act. Pass.| | sing. : sing.
___sing. अध्वसत् , अध्वंसि त्वंसिपीष्ट | दिध्वंसिपते दध्वसान ध्वंसिष्यमाण ध्वंसयति-ते अवसिष्ट अनदीत , अनादि नद्यात् निनदिपति | नेदिवस् । नदिष्यत्नादयति-ते. अनादीत् अनन्दीत् अनन्दि नन्द्यात् । निनदिपति ननन्दुस् । नन्दिष्यत् नन्दयति
नशिष्यत् ,
अनंसीत् अनामि, नम्यात् जिनंसति नेमिवस् । नस्यत् नमयति-ते अनंस्त
नामयति-ते अनशत् अनाशि नस्यात् । निनशिपति, नेशिवस् ।
नाशयति निमङ्कति
नझ्यत् अनात्सीत् अनाहि नयात् | निनत्सति-ते नेहिवस् , नेहान, नत्स्यत्, नाहयति-ते. अनद्धनत्सीष्ट
नत्स्यमान अनीन- अनाटि नाट्यात्, निनाटयप- नाटयाचकृवस् , नाटयिष्यत् , नाटयति-ते टन-त नाटयिपीष्ट तिते चक्राण अनिजत् , अनजि निज्यात् , निनिक्षति-ते निनिज्वस्
नजयति-ते अनक्षीत्, निक्षीष्ट
निनिजान
नेक्ष्यमाण अनिक्त अनिधिष्ट अनिजि निजिपीष्ट निनिजिपते निनिआन । निजिष्यमाण निञ्जयति-ते
प्यमाण नेक्ष्यत् ,
निन्दिध्यत् निन्दयति-ते
नेष्यत्, नेष्यमाण
नाययति-ते.
नुनूषति
नविष्यत्
अनि. अनिन्दि निन्द्यात् | निनिन्दिपति निनिन्द्वस् न्दीत् अनैपीत् , अनायि नीयात्, | निनीषति-ते निनीवस्, अनेट नेपोष्ट
निन्यान अनावीत् अनावि नूयात्
नुनुवस् अनौरसीत् , अनोदि नुद्यात्, नुनुत्सति-ते नुनद्वस्, अनुत्तनुत्सीष्ट
नुनुदान अनीत् अनति नृत्यात्
निनृत्सति अपाक्षीत् ,अपाचि पच्यात् पिपक्षति-ते पेचिवस् , अपक्त
पेचान
नोत्स्यत्, नोत्स्यमान
नावयति-ते. नोदयति-ते
निनतिषति, नन्द्वस्
नतिष्यत् ,
नर्तयते
नय॑त्
पक्ष्यत्,
पाचयति-ते
पक्ष्यमाण

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284