Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Roots with Important Forms
१३१
Perfect
Futore
| Bune- DesideraAoristi
dictive tive 3rd sing. 3rd per. 3rd per. Act. Pass.
sing.
I sing.
Causal
Pres. 3rd per.
Participloi-Participle
___sing.
अपटीत् , अपाटि पट्यात् पिपठिपति मिठिवस् पठिष्यत् । पाठयांत-ले अपाटीत् अपणा- अप- पणाय्यात् पिपगायिपति पणायाञ्चकृत्वम् पणायिष्यत् पणायीत् णायि
ययति-ते अपणिय अपाणि पणिपीट पिपणिपंत पेणान पणिप्यमाण | पाणयति-ते अग्मन् अपानि पन्यात । पिपतिपति, पतिवस्प तिप्यत् पातयति-ते
पित्सति अपादि अपादि, पसीट पित्सतेपेदान पत्स्यमान पादयति-ते अपात् अपायि पेयात् पिपासति । पपिवस् पास्यत् पाययति-ते अवासोत् , पायात् ,
पालयति-ते अपवार- अपारि पार्यात् , पिपारथिप पारयाचकृवस्, पारयिष्यत्, पारयति-ते
त्-त पारयिपीटति-ते . चक्राण प्यमाण अपीपल अपालि पाल्यात् , पिपालयिप- पालयाञ्चकृवम् , पालयिष्यत् , पालयति-ते
त-त. पालयिपीट नि-ते काण °ष्यमाण | अपियत् अपेपि पिप्यात् पिपिक्षति । पिपिप्वर पेक्ष्यत् पेपयति-ते अपिपी- अपीडि पीड्यात् , पिपीडयिष- पीडयाञ्चकृवस, पीडयिष्यत्, पीडयति-ते इत्-त, पीडायपीट ति-ते °श्चक्राण प्यमाण अपीपिडत्-न । अयोधीत अपोषिः पुण्यात पुपुषिपति, पुपुष्वस् .. पोषिप्यत् पयति-ते
पुपोपिपति अपुपत्... पुपुक्षति
पोश्यत् अपावीत् , अपावि पूयात्, पुपूपति-तै | पुपुवस् पविष्यत् , पावयति-ते अपविष्टपविपीष्ट
पुपुवान पविष्यमाण अपपुज- अपूजि: पूज्यात्, पुपूजयिष- पूजयाञ्चकृवस्, पूजयिष्यत् , पूजयति-ते
पूजयिपीट ति-ते- चक्राण प्यमाण
illiiiiiiiii
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284