Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Aorist 3rd sing. Act. Pass.
अशुधत अशोधि अध्यात्
अशुभत्, अशोभि शोभिपीष्ट अशोभिष्ट
Roots with Important Forms
Bene- Desidera dictive tive
अपत् अशोपि शुप्यांत् अशारीत् अशारि शीर्यात्
अशात्, अशायि शायात् अशासीत्
अश्रमत् अश्रमि श्रम्यात्
Porfect
Future
3rd per. 3rd per. Participle Participle sing. sing.
अश्रासीत् अश्रायि श्रायात्,
श्रेयात्
यत्-त
अपीत्
अशिथि - अधायि श्रीयात् श्रयिषीष्ट
श्रीयात्, श्रेपीष्ट
""
अट
अत् अश्रावि श्रूयात्
अश्वत्, अश्वायि
अश्वयीत् अशिश्वियत्
1
शुशुत्सति । शुशुध्वस्
शुशुभिवते, शुशुभान शुशोभिते
शूयात्
शशुक्षति शुशुवस् शिशरिपति, शिशीर्वस्; शिशरीषति, (शशिराण, . शिशीर्षति । शिशिराण ) शिशासति शशिवस्
शिश्रमिपति शश्रंवस्
शिश्रासति शश्रिवस्
शुश्रूपते | (प्रतिशुश्रूषति
अल-अश्लाघिश्लाघिपीष्ट | शिश्लाघिषते शश्लाघान
शिश्रीपति ते शिश्रिवस्, शिश्रयिपति-ते शिश्रियाण शिश्रीपति ते शिश्रीवस् शिश्रियाण
शुश्रूवस्
घिट
अलित्, अश्लेपि श्लिष्यात् शिश्लिक्षति शिश्लिष्वस् अलित्
अश्वमीत् अश्वासि श्वस्यात्
शिश्वसिति शश्व स्वस्
शिश्वयिपति । शिश्विवस्,
शुशुद
१५९
Causa) Pres. 3rd per.
sing.
| शात्स्यत् शोधयति-ते
शोभिध्यमाण शोभयति-ते
शोदयत् शोषयति-ते शरिष्यत्,
शरीष्यत्
शारयति
शाययति
श्रमयति-ते
(श्रामयति-ते)
श्रपयति-ते,
(आपयति-ते
causes to
शास्यत्
श्रमिष्यत्
श्रास्यत्
sweat)
श्राययति-ते
श्रयिष्यत् 'प्यमाण श्रेष्यत्,
श्रेष्यमाण
श्रोष्यत्
श्रावयति ते
श्लाघिष्यमाण | श्लाघयति-ते
श्लेषयति ते
श्वासयति-ते
श्वाययति-तं, शावयति ते
श्लेश्यत्
श्वसिष्यत्
श्वयिष्यत्
"
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9b520aee09cf9d48a35ec633b906587c110fa45c3523118919bfc3e63572d2ba.jpg)
Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284