Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 274
________________ Roots with Important Forms Bene. Desidera. Aorist Causal Perfect dictive Future tive Pres. 3rd sing. 3rd per. 3rd per. Participle Participle Act. Pass.| 3rd per. sing. sing. ___sing. अष्टेवीत् अष्टेवि टीव्यात् तिटेविषति, तिष्टिव्वस्टे विष्यत् ठेवयति तुपयूषति असाङ्कीत् असजि सज्यात् | सिसङ्कति, ससवस्स ड् यत् सञ्जयति-ते. । अभिषिष । इति असदत् असादि सद्यात् सिषत्सति सेदिवस् सत्स्यत् | सादयति-ते (निषदिवस् ) असज्नीत्, असाज सज्ञ्यात् . सिसज्जिप- | ससज्ज्वस् सजिष्यत्, सज्जयति-ते असजिट सजिपीट ति-ते ससज्जान सज्जिप्यमाण असहिष्ट असाहि, सहिपीष्ट सिसहिपते सेहान . साहित्यमाण साहयति-ते असात्सीत् असाधि साध्यात् | सिपात्सते | ससाध्वस् सात्स्यत् . | साधयति-ते असमा- असा- सान्त्व्यात् | सिसान्त्वयि- सान्त्वयांच- सान्त्वयिष्यत् , सान्त्वयति-तेः त्वत्-त न्वि सान्त्वयिषीष्ट पति-ते. वस्, चक्राण माण असिच- असेचि सिच्यात्, सिसिक्षति-ते सिपिच्चस्, सेक्ष्यत् सेचयति-ते | सिक्षीष्ट (अभिपिषि- सिषिचान सेक्ष्यमाण असिक्त | क्षति-ते ) असि. असेधि सिध्यात् सिसिधिषति, सिपिध्वस् सेधिष्यत्, सेधयति-ते धत् सिसेधिपति, सेत्स्यत् सिषित्सति असिधत् , , सिषित्सति | सेत्स्यत् साधयति-ते (सेधयति-ते असे- असेवि सीव्यात् | सिसेविषति, सिषिव्वस् सेविष्यत् । | सेवयति-ते वीत् सुस्यूपति असावीत् ,असावि सूयात् ससूषति सुषुवस् | सोष्यत् सावयति-ते. असौपीन् असावीत् , , सूयात्, सुसूपति-ते | सुषुवस् , सोध्यत्, असोट सोपीष्ट सोष्यमाण सुषुवाण

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284