Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 277
________________ .. सुलभधातुरूपकोशः Root, Conj. . Pada and meaning Perfect | 3rd per. First second Future ! Futare 1st per. | 3rd per. sing. sing. Conditional | 3rd per. _sing. sing. s. स्तृ 9 U. तस्तरे ___to cover! स्तरितास्मि-हे स्तरिष्यति-ते अस्तरिष्यत्-त स्तरीतास्मि-हे | स्तरीष्यति-ते अस्तरीष्यत्-त अस्थगिप्यत् ७. स्थग 1 P. toतस्थाग . स्थगितास्मि स्थगिष्यति cover; to hide a. स्था 1 P. to तस्थौ स्थातास्मि स्थास्यति stand; to be . स्ना2 P. to bathe सस्नी स्नातास्मि , स्नास्यति | अस्थास्यत् अस्नास्यत् ५. स्निह 4 P. to feel सिष्णेह _affection for . s. स्नु P. to distil, सुष्णाव to ooze i . स्नुह4P. to yoinit सुष्णो स्नेहितास्मि, स्नेहिष्यति, अस्नेहिष्यत् , स्नेढास्मि, स्नेक्ष्यति अस्नश्यत् स्नग्धास्मि । स्नवितास्मि । स्नविष्यति अस्नविष्यत् स्नोहितास्मि, स्नोहिप्यति, अम्नाहियत् , स्नोढास्मि स्नोक्ष्यति अस्नोक्ष्यत् स्नोग्धास्मि स्पन्दिताहे स्पन्दिष्यते अस्पन्दिप्यत स्पर्धिताहे स्पर्धिष्यते अस्पर्धिष्यत स्प्रष्टास्मि, प्रक्ष्यति, अस्प्रक्ष्यत् , स्पर्टस्मि स्पति अस्पयत् ७. स्पन्द 1 A. पस्पन्दे to throb ७. स्पर्ध 1 A. to envy; पस्पर्धे to, vie with 5. स्पृश 6 P. पस्पर्श to touch s. स्पृह 10 U. to desire s. स्फ य 1 A. to grow | स्पृहयांचकार, स्पृहयितास्मि, स्पृहयिष्यति- अस्पृहयिष्यत्-त चक्रे ताहे| परफाये स्फायिताहे | स्फायिष्यते अस्फायिष्यत

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284