Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 255
________________ १४२ सुलभधातुरूपकोशः - Root, Conj. Pada and meaning Perfect 3rd per. sing. First Second lei; Conditional | Future ! Futere 1st per. | 3rd per. 3rd per. I sing. sing. _sing. - a. यज 1U.. इयाज, यथास्मि, यस्यति-ते अयक्ष्यत् त to worship ईजे यष्टाहे . यत् 1 A. येते यतिताहे यतिप्यते । अयतिप्यत . to strive 5. यन्व् 16 U. to re- यन्त्रयांचकार, यन्त्रयितास्मि, यन्त्रयिष्यति-ते अयन्त्रयिय. strain; confine । ताहे त्-त 5. यम् 1 P.to check; ययामयन्तास्मियस्यति । अयंस्यत् to rufrain .. यम् 4 P. ययास यसितास्मि यसिप्यति अयसिप्यत् to strive 5. या 2 F. to go ययौ यातास्मियाम्यति । अयास्यत् याच 1 U. to beg: ययाच, | याचितास्मियाचिष्यति-ते अयाचिष्यत्-त ययाचे ताहे 8.g2 P. to join 7711 यवितास्मि । यविष्यति अयविष्यत् a. ,, 9 U. to bind युयाव, योतास्मि, योध्यति-ते अयोप्यत् त योताहे १. युज 1 P. युयोज। योक्तास्मि योदयति अयोश्यत to rostruin 1, 4A. ko concen- युयुजे योक्ताहे योश्यते अयोक्ष्यत trate the mind , TU. to join युयोज, युयुजे योक्तास्मि-हे । योश्यति-ते अयोश्यत्-त 5. , 10 U. to bind| योजयांचकार, योजयितास्मि । योजयिष्यति- अयोजयिष्य चक्र ताहे °ते त्-त a. युध 4 A. युयुधे योद्धाहे योत्स्यते अयोत्स्यत to fight .. र 1 P. रक्षितास्मि रिक्षिष्यति अरक्षिप्यत् to protect

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284