Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 268
________________ Aorist 3rd sing. Act. Pass. Roots with Important Forms Bene- Desideradictive tive 3rd per. sing. > 3rd per. sing. अवीवृजत-त वर्ज्यात्, विवर्जयिवर्जयिपीष्ट | पति अववर्जत्-त अवृतत् अवर्तिवर्तिपीष्ट विवर्तिपते, अवर्तिष्ट अवृधत्, अवर्धि वर्धिषीष्ट ra अवर्षीत् अवर्षि वृष्यात् Perfect Future Participle Participle वर्जयाञ्चकृवस् वर्जयिष्यत् ● चकाण ●ध्यमाण ववृतान वधान विवृत्सति विवर्धिपते, | विवृत्सति विवर्षिषति ववृध्वस् अवारीत्, अवारि वूर्यात् अवरिष्ट, वरिपीष्ट, अवरीष्ट अचूर्ट वूपष्ट अवासीत्, अवायि ऊयात् अवास्त वासीष्ट अवेपिट अवेपि वेपिपीष्ट विवेपिपते विवेपान अवेष्टिष्ट अवेष्टि वेष्टिपीष्ट विवेष्टिषते विवेष्टान अव्य- अव्यथि, व्यथिषीष्ट विव्यथिषते विव्यधान थिष्ट अव्याथि अव्या- अव्याधि विध्यात् विव्यत्सति विविध्वस् त्सीत् ." अय्यासीत्, अब्दायिवीयात् अव्यास्त व्यासीष्ट अत्राजीत् अत्राजि व्रज्यात् अत्राचीत्, अत्रश्चि वरच्यात् वित्रजिपति वऋज्वस् विप्रश्चिषति, वत्रश्च्चस् अत्राक्षीत् वित्रक्षति अवीडीत् अवीडि वीड्यात् विव्रीडिषति विव्रीडस् अशक्त् अशा कि शक्यात् शिक्षते शेकिवस् विवरिषति ते वुवृर्वस, विवरीपति-ते, ववुराण वुवूषति विवासति - ते ऊविवम्, वविवम्, वास्यत्, ऊयान, ऊवान, ववान विव्यसति - ते विव्यिवस् विव्यान sing. वर्जयति-ते वर्तष्यमाण वर्तयति-ते वर्त्स्यत् वर्धिष्यमाण, वर्धयति - ते १५५ Causal Pres. 3rd वर्त्स्यत् वर्षिष्यत् वर्ष वास्यमान विपिष्यमाण व्यत्स्यत् per. वरिष्यत्, माण वारयति - ते वरीष्यत्, 'माण व्यास्यत्, व्यास्यमान वजिष्यत् वश्चिष्यत्, वाययति-ते वेपयति वेष्टिष्यमाण | वेष्टयति-ते व्यथिष्यमाण व्यथयतिः व्याघ यति-ते. व्याय यति - ते वाजयति ते व्रश्चयति-ते वक्ष्यत् व्रीडिष्यत् व्रीडयति-ते शक्यत् शाकयति-ते.

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284