Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 250
________________ Roots with Important Forms | Bene-Desidera- Cansal Perfect Aoriat Future | dictive tive Pres. 3rd sing. 3rd per. 3rd per. Participle i Participle 3rd p Act. Pass. | sing. sing. 1 sing. अवभ- अभसि भसंयिपीष्ट विभत्सयिपते भत्, प्राञ्चक्राण भर्त्सयिष्यमाण भसयते संत अभासीत् अभायि भायात् विभासति-ते बभिवस् भास्यत् भापय ति-ते अवभा- अभाजि भाज्यात् , विभाजयि- भाजयाञ्चक- भाजयिष्यत्, भाजयति-ते जत्- त भाजयिपीट पति-ते वस , चक्राण प्यमाण | अभापिष्ट अभापि भापिषीष्ट विभापिषते वभाषाणभाषिष्यमाण भापयति-ते अभासिष्ट अभासि भासिपीष्ट | विभासिपते वभासान भासिष्यमाण | भासयति-ते अमित भित्मीर अभिक्षिष्ट अभिक्षि भिक्षिषीष्ट विभिक्षिषते विभिक्षाण भिक्षिप्यमाण | भिक्षयति-ते अभिदत, अमेदि भिद्यात् , विभित्सति-ते विभिद्वस् , भेत्स्यत्, भेदयति-ते अभिसीन • विभिदान भेत्स्यमान अभपीत् अभायि भीयात् । विभीपति विभीवस् , | भेष्यत् भाययति, मापयते, | विभयाञ्चकृवस् भीषयते अभीक्षीत् , अभो- भुज्यात्, वुभुक्षति-ते बुभुज्वस् , भोक्ष्यत् भोजयति-ने अभुक्त, जि भुक्षीष्ट वुभुजान भोक्ष्यमाण अभूत् अभावि भूयात् बुभूपति. भविष्यत् भावयति-ते अत्रुभूप. अभूषि भूध्यात्, वुभूपयिपति- भूषयाञ्चकृवस् भूषयिष्यत्, भूषयति-ते त्-त . . भूपायपीट ते चकाण °प्यमाण अभापति, अभारि घ्रियात् बुभूपति-ते विभृवस्, भरिष्यत्, भारयति-ते अभृत भृपीष्ट विभरिपति-ते वभ्राण भरिष्यमाण बभूवस | विभराञ्चकृवस् । ०च्चक्राण अत्रमीत् ; अभ्रमि भ्रम्यात् विभ्रमिपति बभ्रंवस् , भ्रमिष्यत् भ्रमयति, अभ्रमत्. भ्रामयति अभ्रंशत्, अभ्रंशि भ्रंशिपीष्ट विभ्रंशिपते वभ्रशानभ्रंशिष्यमाण भ्रंशयति-ते भनंशिष्ट भ्रमिवस् - -

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284