Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 239
________________ १२६ सुलभधातुरूपकोशः Root,.Oonj. Pada and meaning Porfoct 3rd per. First Second Tuturo Future 1st per. | 3rd per. Conditional 3rd per. sing. ___sing.. __ging. sing. 4. धु 5 U. . दुधाव, to shake s.धू 1 U. " धोतास्मि, धोष्यति-ते | अधोष्यत्-त धोताहे धवितास्मि, धविष्यति-ते | अधविष्यत्-त धविताहे धोतास्मि-हे धोष्यति-ते । अधोध्यत्-त धवितास्मि-हे | धविध्यति-ते | अधविष्यत्-त ५.,, 5 & 9U." , s. , 6 P. दुधाव धुवितास्मि धुविष्यति । अधुविष्यत् 5. ,, 10 U., धूनयाञ्चकार | धूनयितास्मि-धूनयिष्यति-ते | अधूनयिष्यत्-त °चके ताह धावयाञ्चकार, धावयितास्मि- धावयिष्यति-ते अधावयि चके ताहे 5. धूर 1 P. to hoat | दुधूप, धूपितास्मि, धूपिष्यति, · अधूपिष्यत् , धूपायाञ्चकार | धूपायितास्मि धूपायिष्यति अधूपायिष्यत् ___ध्यत्-त a. धृ 1U. to hold दधार, | धर्तास्मि, धरिष्यति-ते | अधरिष्यत्-त धाहे a. 6 A. to exist aid धर्ताहे धरिष्यते अधरिष्यत् 5.,,100. धारयाधकार, धारयितात्मि, धारयिष्यति, | अधारयिष्यत् , to hold चके ताहे ध्यते | 5. धृषु 5 P. to dare| दर्ष धर्षितास्मि धर्मिष्यति | अधर्षिष्यत् ४.धे 1 P. to suck दधौ धातास्मि । धास्यति अधास्यत् दध्मौ मातास्मि अध्मास्यत् १. ना 1 P. to blow 1. धै 1 P. to think off ७. ध्वन् 1 P. to sound मास्यति ध्यास्यति दथ्यो | ध्यातास्मि अध्यास्यत् | दध्वान | ध्वनितास्मि ध्वनिष्यति | अध्वनिष्यत्

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284