Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Roots with Important Forms
११९
Bono. Desidera. Áorist
dictive tive 3rd sing. ord per 3rd per. Act. Pass."
sing.
l'erfect Future Participle Participle
Oausal
Pres. 3rd per.
| sing.
sing.
अता- अतापि, तप्यात् । तितप्सति तेपिवस् तप्स्य त्
तापयति-ते प्सीत् अतपि अतप्त , तप्सीष्ट तितप्सते तेपान। तप्स्यमान अतमत् . अतमि तम्यात् |तितमिषति तेमिवस् तमिप्यत्त मयति-ते
अतांज| तज्योत् तितर्जिषति ततर्चस्त र्जिष्यत् तर्जयति-ते अततर्जत , तर्जयिपीष्ट तितर्जयि- तर्जयाचक्राण | तर्जयिष्यमाण ,
। पति-ते अतायिष्ट, अतायि तायिपीष्ट | तितायिपते ततायान ... तायिष्यमाण ताययति-ते अतायि अतीत्सीत् अतोदि तुद्यात्, | तुतुत्सति-ते तुतुद्वग् , | तोत्स्यत्, तोदयति-ते अतुत्त तुत्सीष्ट ।
तोत्स्यमान अततुः अतोलि तोल्यात् , तुतोलयि- तोलयाञ्चकृवस तोलयिष्यत्, तोलयति-ते ल-त तोलयिपीष्ट पति-° ते चक्राण प्यमाण अतुपत् अतोपि तुष्यात् तुतुक्षति तुतुप्वस् | तोश्यन् | तोपयति-ते
तुतुदान
तयित्-ध्यमाण तर्दयति-ते तय॑त्तय॑मान
अतीत्, अतर्दि तृद्यात्, तितर्दिषति-ते ततृतस् ,
तर्दिषीष्ट, तितृत्सति-ते ततृदान अतर्दिष्ट . तृत्सीष्ट अतृपत्, अतर्पि तृप्यात् तितर्पिषति, ततृप्वस् । अतीत्,
तितृप्सति अत्राप्सीत्, अतपत्.ि मतपति , तृप्यात् । तितर्पिपति अतृक्षत् अपि तृष्यात् तितर्षिषति ततृप्वस्
तर्पिष्यत् , त- तर्पयति-ते य॑त् , त्रप्स्यत्
तपिण्यत् तर्पियत्
तर्पयति-ते तहयति-ते
मतहीत्, अतर्हि तृवात् भवृक्षत्
तितर्हिपति, ततृहस् |तितृक्षति
| तर्हिप्यत् , तयेत्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fa1d5bd63a49958193fc6af5ae35f6e9d1d9ec7c81e47c603d0fbcf96ca0d514.jpg)
Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284