Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Roots with Important Forms
१२३
Bene- Desidera. Aorist
dictive tive 3rd sing.
| 3rd per. 3rd per. Act. Pass.
sing. sing.
Oausal Perfect Future
Pres.
3rd per. Participle Participle
___sing.
ददिवस् ,
दश्यत् ,
अदालीत् अदालि, दल्यात् दिदलिपति देलिवस्द लिप्यत् दलयति-ते __ अदलि
दालयतिते अदाड्डीत् अदंशि दश्यात् दिदङ्गति देशिवस् दयत् दंशयति-ते अधाक्षीत् अदाहि दह्यात् दिधक्षति । देहिवस् धक्ष्यत् दायति-ते अदात् अदायि देयात् दित्सति
ददिवस दास्यत्
दापयति-ते अदासीत् , दायात् दिदासति अदात् , , देयात्, दित्सति-ते
दास्यत्, अदितदासीष्ट
ददान दास्यमान अदाशीत अदाशि दास्यात् , दिदाशि- ददाश्वस् ,
दाशिष्यत्,
| दाशयति-त अदाशिष्टदाशिषीष्ट पति-ते ददाशान ___°ध्यमाण अदेवीत् अदेवि दीव्यात् । दिदेविपति, दिदिव्यस् | देवियत्
देवयति-ते दुघुपति अदि. अदेशि दिश्यात् , दिदिक्षति-ते| दिदिश्वस् ,
देशयति-ते क्षत्-त दिक्षीष्ट
दिदिशान देश्यमाण अधिक्षत्-त अदेहि दिह्यात् , दिदिक्षति-ते दिदिवस,
धेश्यत्,
देहयति-ते अदिम घिमीर
दिदिहान धक्ष्यमाण अदीक्षिप्ट अदीक्षि दीक्षिपीट ! दिदीक्षिषते | दिदीक्षाण दीक्षिप्यमाण दीक्षयति-ते अदीपि, अदीपि दीपिषीष्ट | दिदीपिपते | दिदीपान दीपिष्यमाण दीपयति-ते अदीपिष्ट अदापीत् अदावि दूयात् दुपति | दुदुवम् दोष्यत् दावयति-ते अदुषत् अदोपि दुष्यात् दुदुक्षति दुदुष्वस् | दोश्यत्
| दूषयति-ते
दोपयति-ते अधुक्षत्- अदोहि दुह्यात्, दुधुक्षति-ते | दुदुहम्,
दोहयति-ते अदुग्ध धुक्षीष्ट
दुदुहान धोक्ष्यमाण दविषीष्ट
| दुदुवान दविष्यमाण दावयति-ते
धोक्ष्यत् ,
अदविट.
भारत आदारि आदृषीष्ट
आदिदरिषते आदद्राण
आदरिष्यमाण आदारय
ति
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c310e39720db60ebb0a4e8c801e97f14a1e76ed14bf6f128bb5f4ab57564dbbb.jpg)
Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284