Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Roots with Important Forms
-
Bene- Desidera- Perfect Future Aorist laictise tive 3rd sing. 3rd per.] 3rd per. Participle | Participle
Oausal
Pres. 3rd per.
Act. Pass."
| sing.
sing.
|
sing.
अक्ष्यत्
वंप्यत्
आक्षीत् आक्षि अक्ष्यात् अचिक्षिषति आनश्वस् अक्षिष्यत्, अक्षयति-ते
अचिक्षति अवपात्, अवायवीयात विवीषति, विव्यिवस्,
वाययति-ते आजीत्
अजिजिपति आजिवस् अजिष्यत् आजीत् आजिअज्यात् अनिजिषति आजिवस् अञ्जिव्यत्, अञ्जयति-ते
अझ्यत् आटीत आटिअट्यात् अटिटिषति आटिवस् । अटिष्यत् आटयति-ते आणिष्ट आणि अणिषीष्ट अणिणिषते आणान अणिष्यमाण आणयति-ते अघसत् आदिअद्यात् . जिघत्सति आदिक्स् , अत्स्यत् आदयते
जक्षिवस् आनीत् आनि अन्यात् अनिनिषति आनिवस् अनिष्यत् आनयति-ते आमीत् आमि अम्यात् अमिमिपति आमिवस् अभिप्यत् आमयति-ते उदायिष्ट उदायि उदायिषीष्ट उदयियिषते उदयांचक्राण उदयिष्यमाण उदाय
यति-ते आचीत् आर्चि अात् अचिंचिषति आनर्चिवस् अर्चिष्यत् अर्चयति-ते आर्जीत् . आनिभात् अर्जिजिषति आनर्चस् अर्जिष्यत् अर्जयति-ते आर्जि- , भात्- अर्जिजयि- अर्जयांचकृवस् , अर्जयिष्यत्- | , जत-त अर्जयिषीष्ट पति-तेभिर्जयांचक्राण अर्जयिष्यमाण आथित. आर्थि अर्थयिषीष्ट अर्तिययिषते अर्थयांचक्राण. अर्थयिष्यमाण अर्थयते आदीत् आदिभात् अदिदिषति आनईस् अर्दिष्यत् अर्दयति-ते आदि । अर्थात्- अर्दिदयि- अर्दयांचकृवस्-अर्दयिष्यत्दत- अर्दयिषीष्ट पति-ते. चक्राणांअर्दयिष्यमाण
अदयिषी
७
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/97c0337e3c88b79cf88a56856ad5b53b95bf61c4f2477d434cbf91cc9f7712d5.jpg)
Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284