Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२. सुलभ-चरित्राणि याच्यसे, तदा राज्ञापि जीवितप्रदानपूर्वकं चौरः प्रदत्तोऽनया च तं चौरं स्वगृहे नीत्वा समान्यभोज्येन भोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्यं मा कार्षी स्ततोऽसौ हृष्टस्तदा सपत्नीभिर्हसितं नास्य त्वया किञ्चित् सुखकारि कृतं, तासां च परस्परं बहूपकारविषये विवादे सञ्जाते राज्ञा स एव चौरः समाहूय पृष्टोऽहो कया तव बहूपकारः कृतः ? इति, तेनाप्यभाणि भो महाराज ! चत्वारि दिनानि यावन्मरणभयभीतेन मया न किञ्चित्स्नान-भोजनादिसुखमज्ञायि, अद्य पञ्चमेऽहनि अस्याः पञ्चम्या राज्या मुखादभयदानाकर्णनेन परमसुखमनुभूयते, अत एव तस्या उपकारः सर्वतो महान्, एतच्चौरवचः श्रुत्वा सर्वैरपि सा प्रशंसिता, पट्टराज्ञी च कृता, अतः सर्वदानानामभयदानं श्रेष्ठमिति ज्ञापितम् ।
ततः सुर्शावकेणात्र पर्वणि खण्डन-पेषण१०-वस्त्रक्षालनाद्यारम्भो विवर्जनीयः, तैलिक-लोहकारभ्राष्ट्रकर्मकारकादिषु११ वाचा धनव्ययेन चारम्भो निवारणीयः, स्वशक्त्या १२बन्दिमोक्षश्च कार्यः, ग्रामनगरमध्येऽमारीघोषणा कारयितव्या, येन केनापि प्रकारेण जीवरक्षा कार्या ॥
॥ इति अभयदानकथानकम् ॥
: अभ्यास : प्रश्न : १. कीदृशं चौरं दृष्ट्वा राज्ञीभिः किमप्रच्छि ?
२. कतिभी राज्ञीभिश्चौर उपकृतः ? केन प्रकारेण ?
३. सुश्रवाकेण केन प्रकारेणारम्भो वर्जनीयः ? १. कृत्स्न संपू. २. गवाक्ष पुं.-मो. ३. कणवीरस्य माला कणवीरमाला । रक्त चासौ कणवीरमाला च रक्तकणवीरमाला । कण्ठे न्यस्ता कण्ठन्यस्ता । कण्ठन्यस्ता रक्तकणवीरमाला यस्य सः कण्ठन्यस्तरक्तकणवीरमालः । (समा. बह) ॥४. कणवीरपुं. २ ५. डिण्डिम पुं. पानि विषे ६. दीनार पुं. - सोनामोर ॥७. उपचरित वि. - स२०२। ॐरी. ८. मा कार्षीः कृ धातु अद्यतनी तरिणी. . . "मा"नो यो डोवाथ अमावेश नथी. ॥ ९. अहन् नपुं.-हवस. ॥ १०. पेषण नपुं. म. ११. भ्राष्ट्रकर्म नपुं. - ABI संबंधी अर्थ ॥ १२. बन्दि पुं. - ही॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 246